________________
अगरधर्मसञ्जीवनी टीका अ १ मृत्रपरिचयः
चन्द्रविचारमतिपादनम् । शब्दतोऽर्थतश्च ततो नातिभेद, किन्त्वन मुख्यतश्चन्द्रविचार स्टोकृत । केचित्तु 'इयमङ्गनामकीर्ण रूपा नोपाङ्गपदे विलसती' त्याहुः । (८) निरयानलिका - अस्योपाङ्गस्य कल्पिकेति नामान्तरम् । एपा चान्तकृद्दशाङ्गोपाङ्गम् । एतस्मादुपाङ्गादारभ्य वृष्णिशोपाङ्गपर्यन्तेषु पञ्चसपाङ्गण्याबलिस पविष्टारिकानासाना प्रसङ्गतस्तद्गामिना नरतिरश्वा वर्णनम् ।
(९) कल्पावतसिका - इयमनुत्तरोपपतिकदशाङ्गस्यापाङ्गम् । (१०) पुष्पिका - इदमुपाग मश्नव्याकरणम्नस्य । (११) पुष्पचूलिका - उदाङ्ग विपासूत्रम्य ।
१७
प्रज्ञप्तिकी भाँति चन्द्रमा और सूर्यसम्बन्धी कथन है इन दोनोमें शब्द और अर्थका अधिक भेद नही है । किन्तु चन्द्रमज्ञप्ति मे चन्द्रमा सम्बन्धी विचार मुख्य है । किसीके मत से यह अगनाहा प्रकीर्णक सूत्र है, उपांग नही |
[C] निरावलिका — इस उपागको कल्पिका भी कहते है । यह अन्तकृद्दशागका उपांग है । इस उपांगसे लेकर वृष्णिदशोपाग तक पाँच उपागमे आवलिकाप्रविष्ट आदि नरकावासीका प्रसग है और उनमें जानेवाले मनुष्यों तथा तिर्यचोका भी वर्णन है ।
(९) कल्पावर्तासिका - यह अनुत्तरोपपातिकदशागका उपाग है । (१०) पुष्पिका - यह प्रश्नव्याकरणसूत्रका उपाग है । (११) पुष्पिचूलिका – यह विपाकसत्रका उपाँग है ।
પેઠે ચક્રમા તથા સૂર્ય સખધી કથન છે એ બેઉમા શબ્દો અને અર્થાન વધારે તફાવત નથી પરંતુ ચંદ્રપ્રજ્ઞપ્તિમાં ચક્રમા સબંધી વિચાર મુખ્ય છે ક્રાઈ—કોઇના મતાનુસાર આ અગબાહ્ય પ્રક્રીક સૂત્ર છે. ઉષાગ નથી
(૮) નિરયાવલિ—આ ઉપાગને કલ્પિકા પણ કહે છે આ અતકૃશાગનુ ઉપાગ છે આ ઉપપગથી લઇને વૃષ્ણુિદશેપગ સુધીના પાચ ઉપાગેમા આલિકાપ્રવિષ્ટ આદિ નરકાવાસેાને પ્રસગ છે અને તેમા જનારા મનુષ્યેા તથા તિય ચાનુ પણ વર્ણન છે
(૯) કપાવતસિકા~~~આ અનુત્તરાષપાતિક શાગનુ ઉપાગ છે (૧૦) પુષ્પિકા—આ પ્રશ્નવ્યાકરણ સૂત્રનુ ઉપાગ છે (૧૧) પુષ્પચૂલિકા——મ વિપાકનુ ઉપાગ છે