________________
४५०
उपासकदशासत्रे
मूलम् - तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लट्ठे समाणे - " एव खलु समणे भगव महावीरे जाव विहरह, त गच्छामि ण समणं भगव महावीर वदामि जाव पज्जुवासामिएवं सपेहेइ, संपेहित्ता पहाए जाव पायच्छित्ते सुद्रप्पावेसाइ जाव अप्पमहग्घाभरणालकियसरीरे मणुस्तवग्गुरापरिगए साओ गिहातो पडिणिक्खमइ, पडिणिक्खमित्ता पोलासपुर नगर मज्झ
छाया--- ततः खलु स सदालपुत्र आजीविकोपासकोऽस्या क्थाया लब्धार्थः सन्- " एव खलु श्रमणो भगवान महावीरो यावद्विहरति, तद् गच्छामि खलु श्रमण भगवन्त महावीरवन्दे यावत्पर्युपासे "एन सम्प्रेक्षते, सम्मेक्ष्य स्नातो यावत्मायश्चित्तः शुद्धमवेश्यानि यावद् अल्पमहार्घा भरणालङ्कृतशरीरो मनुष्यवागुरापरिगतः स्वस्माद् गृहात्मतिनिष्क्रामति,प्रतिनिष्क्रम्य पोलासपुर नगर मध्य मध्येन निर्गच्छ इसके बाद दूसरे दिन सूर्योदय होने पर श्रमण भगवान् महावीर स्वामी पधारे। परिषद् निकली यावत् वह पर्युपासना करती है ॥ १८९ ।।
टीकार्थ- ' त ण' इत्यादि सद्दालपुत्रने महामाहन के पधारनेका वृत्तान्त सुनकर सोचाकि श्रमण भगवान् महावीर यावत् विश्वरते हैं। तो मैं उनको वन्दना करने यावत् पर्युपासना करनेको जाऊँ। ऐसा विचार कर उसने स्नान किया और यावत् कौतुक ( तिलकादि ) मगल ( दधि अक्षत आदिका रखना) आदि किया । शुद्ध वस्त्र और बहुमूल्य अल्प भारवाले आभूषणोंसे शरीरको अलङ्कृत करके जनसमूहसे घिरा हुआ अपने घर से निकला, निकल कर पोलामपुर नगर के बीचो बीच આપીશ” (૧૮૮) ત્યારબાદ બીજે દિવસે સુદર થતા શ્રમણ ભગવાન મહાવીર સ્વામી પધાર્યાં પરિષદ નીકળી યાવત્ તે પર્યુંપાસના કરે છે (૧૮૯)
टीकार्थ- 'तए न' - छत्याहि सद्दासपुत्रे महाआनना पधारवानी वृत्तात સાભળીને વિચાર્યું કે શ્રમણ ભગવાન મહાવીર યાવત વિચરે છે તે હું એમને વઢતા કરવા ચાવતું પશુ પાસના કરવાને જઉં એમ વિચારી તેણે સ્નાન કર્યુ અને યાવત કૌતુક (તિલકાર્ત્તિ) મગલ (દધિ અક્ષત આદિ રાખવા) આદિ કર્યો શુદ્ધ વસ્ત્ર અને બહુમુલ્ય અપભા વાળા આભૂષાથી શરીરને અલકૃત કરી જનસમૂડથી વી ટળ′ પેાતાને ઘેરથી નીકળ્યા અને પેલાસપુર નગરની વચોવચ થઈને ચાટ્યા પછી ત્યા