________________
-
४९२
उपासकदशासूत्रे च्छइ,तहेव सावयधम्म पडिवच्चइ,नवरं अट्ट हिरण्णकोडीओ सकसा
ओनिहाणपउत्ताओ०-उच्चारेड,अट्टवया,रेवईपामोरवाहि तेरसहि भारियाहि अवसेस मेहुविहिं पञ्चक्खाइ,सेस सब तहेव । इम च णं एयारूव अभिग्गह अभिगिण्हइ-कल्लाकलिंकप्पइ मेx वेदोणिनिर्गता, यथाऽऽनन्दस्तथा निर्गच्छति, तथैव पावकधर्म प्रतिपद्यते, नवरमष्ट हिर __ण्यकोटयः समास्या निधानप्रयुक्ता (इति) उच्चारयति, अष्ट बजाः, रेवतीप्रमुखा भित्रयोदशभिर्भार्याभिरवशेष मैथुनविधि प्रत्याख्याति, शप सर्व तथैव । इम च खलु एतद्रूपमभिगृहमभिगृह्णाति-कल्याकल्यि कल्पते मे द्विद्रोणिक्या कास्यपान्या हिरण्यभूतया सव्यवहत्तम् ॥२३६।। तत. खलु स महाशतकः श्रमणोपामको
उच्चारयति-पतिजानीते । पल्याकल्यि-प्रतिकल्य प्रतिदिनमित्यर्थः ।
xविद्रोणीति द्रोण: आढकचतुष्टयपरिमितो मानविशेपः, द्वौ द्रोणौ प्रयोजनमस्या.,यद्वा द्वाभ्या द्रोणाभ्यापूर्यत इति द्विद्रौणिकी, तया द्विद्रोणपरिमितद्रव्यतोलनक्षमयेत्यर्थ', (२३५)
उस काल उस समय महावीर स्वामी पधारे। परिषद निकली । महाशतक भी आनन्द श्रावककी भाति निकला, और उसी प्रकार उसने गृहस्थ धर्म स्वीकार किया। विशेषता यह है कि इसने कास्य पात्रसे मापी हुई आठ२ करोड सोनैया खजाने
आदिमें, तथा आठ गोकुल रखनेकी मर्यादा ली। रेवती आदि तेरह स्त्रियोंके अतिरिक्त अन्य स्त्रियोंसे मैयुन करनेका त्याग किया। और सब आनन्दकी तरह । इमने ऐसा अभिग्रह भी लिया-"प्रतिदिन दो द्रोण (चार आढकका एक द्रोण होता है) वाली, सुवर्णसे पूर्ण कासको पात्री (वर्तन)से व्यवहार करूँगा ( इससे अधिक नहीं)" ॥२३५॥ સ્વામી પધાય પરિષદુ નીકળી મહાશતક પણ આનદ શ્રાવકની પિઠે નીકળે અને એ પ્રમાણે તેણે ગૃહસ્થધર્મ સ્વીકાર્યો વિશેષતા એ છે કે તેણે કાસાના વાસણથી માપેલા આઠ-આઠ કરેડ સેનયા ખજાના આદિમા તથા આઠ ગોકુળ રાખવાની મર્યાદા કરી રેવતી આદિ તેર સ્ત્રીઓ સિવાયની બીજી ઓિ સાથે મૈથુન કરવાને ત્યાગ કર્યો બાકી બધુ આનદની પેઠે સમજવું એણે એ પ્રમાણે અભિગ્રહ પણ લીધા કે
પ્રતિદિન એ દ્રોણ (ચાર આઢકને એક દ્રોણ થાય છે. વાળા, સેનવાથી પૂર્ણ કાસાના પાત્રથી વ્યવહાર કરીશ એથી વધારે નહિ” (ર૩૫) પછી મહાશતક જીવ-અજીવને