Book Title: Upasakdashangasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 599
________________ - - अगारधर्मसञ्जीवनी टीका अ ८ स २४०-२४९ रेवतीदुष्कर्मवर्णनम् ४९७ अन्नया कयाइ आमाघाए घुटे यावि होत्था ॥२४१॥ तए णं सा रेवई गाहावडणी मसलोलुया मसेसु मुच्छिया ४ कोलघरिए पुरिसे सद्दावेइ, सदावित्ता एव वयासी-तुम्भे देवाणुप्पिया । मम कोलघरिएहितो वएहितो कल्लाकल्लिं दुवे दुवे गणोपोयए उहवे उद्दवित्ता मम उवणेह ॥२४२॥ तए ण ते कोलघरिया पुरिसा रेवईए गाहावइणीए तहत्ति एयम, विणएण पडिसुणति,पडिसुणित्ता रेवईए गोहावइणीए कोलघरिएहितो वएहितो कल्लाकल्लिं दुवे दुवे गोणपोयए वहेंति, वहित्ता रेवईए गाहावडणीए उवणेति॥२४॥त एणं ततः खलु राजगृहे नगरेऽन्यदा कदाचिद् जामाचात. (अमारिः) घुष्टश्चाप्यासीत् ॥४१॥ तत* खल सा रेवती गाथापत्नी मासलोलुपा मासेपु मून्न्तिा४ कोल गृहिसान पुस्पान् शब्दयति, शब्दयित्वैवमवाढीत-यूय देवानमिया । मम कौल. गृहिकेभ्यो प्रजेभ्यः कल्यामल्यि द्वौ द्वौ गोपोनपटवत, उपद्रुत्य ममोपनयत ॥२४२॥ तत ग्वल ते कौल गृहिका. पुरुपा रेवत्या गायापल्या 'तथेति' एतमर्थ विनयेन प्रतिशृण्वन्ति, प्रतियुत्य रेवत्या गाथापत्न्या कोलगृहिकेभ्यो व्रजेभ्यः कल्याकल्यि द्वौ द्वी गोपोतकी नन्ति, हत्वा रेवत्यै गाथापत्न्य उपनयन्ति ॥२४३।। टीका-मासलोलुपा-मासभक्षणलुब्धा, एतदेव विशिनष्टि मासेपु-मामविपये मूञ्छिता-मासभषणदोपानभिनतया मोहमुपगता,ट्रद्धा भोगोनरमप्यनुपरतकाक्षा वती, ग्रथिता प्रत्यङ्गमुत्पन्नमासभक्षणानुरागतन्तुभि कृतसन्दर्भा, अध्युपपन्नातदेवचित्ता । जत किं रोती? त्याह- बहुभिरित्यादि, बहुभि =मामान्यविशेषरूपैः, नलितै घृततैलादिनाऽग्निसम्मतै , भर्जितै =केवलराग्निपाचित, (सर्वत्र सहार्थे तृतीया)। मुरा-गुड मधु पिष्टसम्भवा, तढक्तम् तर मामलोलुपा ४ रेवतीने अपने पितगृहके नोकरोंको बुलाया और उनसे कहा-"देवानुप्रिया तुम लोग मेरे मायके के गोकलोंसे प्रतिदिन दो बडे मेरे लिए मार लाया करो ॥२४|| मायके के नौकरीने 'ठीक है' कह कर उसकी सात विनयपूर्वक मान ली। वे लोग दो बछडे मारकर प्रतिदिन रेवतीके पास लाने लगे ॥४३॥ ઉપર દર્શાવેલા ચાર વિશેષણોથી યુકત) રેવતીએ પિતાના પિયરના નરોને લાવ્યા અને તેમને કહ્યું “દેવનુપ્રિય! તમે લકે મારા પિયરના કુલેમાથી જ છે વાછડા મારીને માર માટે લાવ્યા કરે” (ર૪ર) પિયરના નિકોએ “વારૂ” કહીને એની વાત વિનયપૂર્વક માની લીધી તે લેટ બે વાછડા મારીને રોજ રેવતીની પાસે લાવવા લાગ્યા (૨૩) માસલોલુપ થાપતિની રેવતી પહેલાની પિઠે માસ–મદિરાર્ન

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638