________________
-
५१२
उपासकदशासूत्रे वासए भगवओ गोयमस्स तहत्ति एयमट्ट विणएणं पडिसुणेइ, पडिसुणित्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्त पडिवजइ ॥२६५॥ तए ण से भगव गोयमे महासयगस्स समणोवासयस्स अंतियाओ पडिणिक्खमइ, पडिणिक्वमित्ता रायगिह नयर मझं मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव समणे भगव मावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगव महावीर वदइ नमसइ, वदित्ता नमसित्ता सजमेणं तवसा अप्पाण भावे तत्खलु त्व देवानुप्रिय । एतस्य स्थानस्याऽऽलोचय यावत्पतिपद्यस्व " ॥२६४|| तत खलु स महाशतकाश्रमणोपासको भगवतो गौतमस्य तथेति' एतमर्थ विनयेन प्रतिशृणोति, मतिश्रुत्य तस्य स्थानस्य (विपये) आलोचयति यावद् यथाहं च प्रायश्चित्त प्रतिपद्यते ॥२६५॥ तत खलु स भगवान् गौतमो महाशतकस्य अमणो पासकस्यान्तिकात्प्रतिनिष्कामति,प्रतिनिष्क्रम्य राजगृह नगरम य म येन निर्गच्छति, निर्गत्य यत्रैव श्रमणो भगवान महावीरस्तेत्रैवोपागच्छति, उपागत्य श्रमण भगवन्त महावीर वन्दते नमस्यति, वन्दित्वा नमस्यित्वा सयमेन तपसाऽऽत्मान भावयन् देवानुपिय ! तुमने रेवती गाथापतिनीसे ऐमा कहा है, अत इस विषयमे आलोचना करो यावत् यथायोग्य प्रायश्चित्त लो" ॥२६४॥ महाशतक श्रावकने भगवान् गौतमकी बात विनयपूर्वक 'तहत्ति' कह कर स्वीकार कीया और उसके विषयमें आलोचना तथा यावत् प्रायश्चित्त किया ॥२६५॥ तय भगवान् गौतम महाशतक श्रावकके पाससे लौट
और राजगृह नगरके बीच में होकर भगवान् महावीरके पास आये। वहा आकर भगवान्को वन्दना-नमस्कार करके वार्ता निवेदन किया। वन्दनाગાથા પતિનીને એવું કહ્યું છે, માટે એ વિષયમાં આવેચના કરો યાવત્ યથાયોગ્ય પ્રાયશ્ચિત્ત લે (૨૬૪) આ પ્રમાણે મહાશતક શ્રાવકે ભગવાન ગૌતમસ્વામીની વાત विनयपूर्व 'ति' तथेति (तथति) हीन सागरी भने से विषयमा અલેચના તથા યાવત પ્રાયશ્ચિત્ત કર્યું (૨૬૫) પછી ભગવાન ગૌતમ મહાશતક શ્રાવકની પાસેથી પાછા ફર્યા અને રાજગૃહનગરની વચ્ચે થઈને ભગવાન મહાવીરની પાસે આવ્યા ત્યાં આવીને ભગવાનને વદના–નમસ્કાર કર્યા અને સયમ તથા તપથી