________________
५१५
॥ नवमाध्ययनम् ॥
मूलम् -' उक्खेओ । एव खलु जबू। तेणं कालेणं - नवमस्स तेणं समएणं सावत्थी नयरी, कोट्ठए चेइए, जियसत्त राया । तत्थ सावत्थीए नयरीए नंदिणीपिया नाम गाहावर्ड परिवसइ, अड्डे | चार हिरण्कोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ बुडिपत्ताओ, चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ, चत्तारि वया दस गोसाहस्सिएण वरण | अस्सिणी भारिया || २६९ ॥ सामी समोसढे जहा आणंदो तहेव गिहिधम्म पडिवज्जइ । सामी वहिया०
छाया - नवमस्योत्क्षेपक एव खलु जम्मू ! तस्मिन् काले तस्मिन् समये श्रावस्ती नगरी, कोष्ठक चैत्यम्, जितशत्रू राजा । तन खलु श्रावस्त्या नगर्यो नन्दिनीपिता नाम गाथापति परिवसति, आढयः । चतस्रो हिरण्यकोटयो निधानमयुक्ताः, चतस्रो हिरण्यकोटयो वृद्धिमयुक्ता चतस्रो हिरनोट प्रविस्तरमयुक्ताः, चत्वारो नजा दशगोसाहस्रिकेण व्रजेन । अश्विनी भार्या || २६९ || स्वामी समवसृतः । यथाऽऽनन्दस्तथैव गृहिधर्म प्रतिपद्यते । स्वामी वहि: ० विहरति ॥ २७० ॥ ततः नौवा अध्ययन
>
टीकार्य - ' नवमस्से ' त्यादि नौवाका उत्क्षेप पूर्ववत् । सुधर्मा स्वामीने कहा- हे जम्बू ' उस काल उस समय श्रावस्ती नगरी, कोष्ठक चैत्य, जितशत्रु राजा था । श्रावस्ती नगरीमे नन्दिनीपिता नामक गाथापति निवास करता था । उसके चार करोड सोनैया खजानेमे, चार करोड व्यापारमे और चार करोड टेन लेनमें लगे थे । दस दस हजार गायोके चार गोकुल थे | अश्विनी नामक पत्नी थी ॥ २६९ ॥ स्वामी (भगवान નવસુ અધ્યયન,
टीकार्थ - ' नवमस्से' त्याहि नवमा अध्ययनना उत्क्षेप पूर्ववत् सुधर्मास्वामी વધુ હે જમ્મૂ એ કાળે એ સમયે શ્રાવસ્તી નગરી, કાષ્ટક શૈત્ય, જિતશત્રુ રાજા હતા શ્રાવતી નગરીમા નદિનીપિતા નામના ગાથાપતિ રહેતા હતા તેની પાસે ચાર કરાડ સેાનૈયા ખજાનામા, ચાર કરાડ વેપારમા અને ચાર કરોડ લેણુ-દેણુમા હતા દસદસ હજાર ગાવીય પશુમેના ચાર ગેકુળ હતા અશ્વિની નામની પત્ની