Book Title: Upasakdashangasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 622
________________ उपासकदशासूत्रे विहरइ ॥२७०॥ तए ण से नदिणीपिया समणोवासए जाए जाव विहरइ ॥२७१॥तए ण तस्स नंदिणीपियस्स समणोवासयस्स बहूहि सीलवयगुण जाव भावेमाणस्स चोदस संबच्छराइ वइकंताई। तहेव जेटु पुत्तं ठवेइ । धम्मपण्णत्ति । वीसं वासाई परियाग । नाणत्तं अरुणगवे विमाणे उववाओ । महाविदेहे वासे सिज्झिहिंइ ॥२७१॥ निक्खेवो ॥ सत्तमस्स अगस्स उसगदसाण नवम अज्झयण ॥ समत्त ९॥ खलु स नन्दिनीपिता श्रमणोपासको जातो याद्विहरति ॥२७१॥ ततः खलु तस्य नन्दिनीपितुः धमणोपासकस्य वहुभिः शीलवतगुण-यावद् भावयतश्चतुर्दशसवत्सरा व्युत्क्रान्ताः। तथैव ज्येष्ठ पुत्र स्थापयति । धर्मप्रज्ञप्तिम् विंशतिं वर्षाणि पर्यायम् । महावीर ) पधारे। नन्दिनीपिताने आनन्दकी भाँति गृहस्थ धर्म स्वीकार किया। स्वामी बाहर (नाना देशोमे) विहार करने लगे ॥ २७० ।। नन्दिनीपिता जीव अजीवका जानकार श्रावक हो गया यावत् विचरत रहा ॥ २७१ ॥ इस प्रकार विविधशील, व्रत गुणवत, आदिका पालन करते हुए चौदह वर्ष बीत गए । तब आनन्दकी तरह ज्येष्ठपुत्रको હતી (૨૬૯) સ્વામી (ભગવાન મહાવીર) પધાર્યા નદિનીપિતાએ આનદની પેઠે ગૃહરથધર્મ સ્વીકાર્યો સ્વામી બહાર (જુદા જુદા દેશોમા) વિહાર કરવા લાગ્યા (૨૭૦) નાદની પિતા જીવ-અજીવને જાણકાર શ્રાવક થયે, યાવત વિચરતે રહ્યો (ર૭૧) એ પ્રમાણે વિવિધ શીલ, વત ગુણવ્રત, આદિનું પાલન કરતા ચૌદ વર્ષ વીતી ગયા, ત્યારે આનદની પેઠે વડા પુત્રને કુટુંબને ભાર સોચ્ચે, અને તે

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638