Book Title: Upasakdashangasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 627
________________ अगारधर्मसञ्जीवनी टोका अ १० उपसहार ५२१ उपासकदशाना सप्तमम्याङ्गस्यैकः श्रुतस्तन्यो, दगाऽ ययनानि एकस्वरकाणि, दशस्वेव दिवसेपृदिश्यन्ते ॥ सप्तमस्यागस्योपासकटगाना दशम्मन्ययन समाप्तम् ॥१०॥ ॥ उपासक्दशा' समाप्तः ।। टीका स्पष्टा ।। २७३-२७६ ।। इतिश्री-विश्वविग्व्यात-जगहल्लभ-प्रसिद्धवाचा-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैक्ग्रन्थनिर्मापर-वादिमानमर्दक-श्रीशाह छत्रपतिकोल्हापुरराजमदत्त-"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु' वालब्रह्मचारि-जैनाचार्य-जैन धर्मदिवारर-पूज्य-श्री घासीलाल व्रति विरचितायामुपामशान मरस्याऽगारधर्ममजीवन्या ख्याया व्याख्याया दगम शालेयिकापित्रारयम ययन समाप्तम् ॥ १० ॥ इस उपासकदशा नामक मातवें अगमे एक श्रुतस्कन्ध है, और दस अध्ययन हैं। देशविरतिका कथन करनेके कारण ये मम अध्ययन एक स्वर (एक समान) हैं। दस दिन में इन दस अ-ययनोंका उपदेश किया जाता है । सातवें अग उपासकदशाके दसवें अ ययनकी अगारसञ्जीवनी टीकाका हिन्दी-मापानुवाद समाप्त ॥१०॥ ॥ इति श्री उपासमटशागमूत्रका हिन्दीभाषानुवाद सम्पूर्ण ॥ આ ઉપાસદશા નામક સાતમા અગમા એક શ્રતધ છે અને દસ અધ્યયન છે દેશવિરતિનું કથન કરવાને કારણે એ બધા અધ્યયન કરવ(એક સમાન) છે દસ દિવસમાં એ દસ અધ્યયનને ઉપદેશ કરવામાં આવે છે સાતમા આગ શ્રી ઉપાકિદશાના દસમા અધ્યયનની અગારસ જીવની ટીકાને ગુજરાતી ભાષાનુવાદ સમાપ્ત (૧૦) ઈતિ શ્રી ઉપાકિદશા સૂત્રને ગુજરાતી અનુવાદ સમાપ્ત

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638