Book Title: Upasakdashangasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१४
उपासकदशासूत्रे प्रतिक्रान्तःसमाधिप्राप्तः कालमासे पाल कृत्वा सौधर्म क्रूपेऽरुणावतसके विमाने देवतयोपपन्नः । चत्वारि पल्योपमानि स्थितिः । महाविदेहे वर्षे सेत्स्यति ||२६८॥ निक्षेपः ॥
सप्तमस्यागस्योपासरदशानामष्टमम ययन
समाप्तम् ।।८॥
व्याख्या सुस्पष्टा ॥ २६२ -२६८ ॥ इतिश्री-विश्वविख्यात-जगहल्लम-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापा-- लापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहुछत्रपति कोल्हापुरराजप्रदत्त-"जैनशास्त्राचार्य-पदभूपित-कोल्हापुरराजगुरु बाल ब्रह्मचारी जैनशास्त्राचार्य जैनधर्मदिवाकर पूज्य श्री घासीलालति-विरचितायामुपासकदशाद्गमूत्रस्याऽगारधर्मसञ्जीवन्या ख्याया व्याख्यायामष्टम महाशतकाख्यमभ्ययन
समाप्तम् ॥ ८॥
-
भक्तका अनशन करके, आलोचना प्रतिक्रमण किया हुआ समाधिपूर्वक यथासमय काल करके सौधर्मकल्पके अरुणावतसकविमानमें देवपने उत्पन्न हुआ ॥ उसकी चार पल्योपम स्थिति है । महाविदेह क्षेत्रमे सिद्ध होगा ॥ २६८ ॥ निक्षेप पूर्ववत् ॥
सातवें अग उपासकदशाके आठवें अभ्ययनकी अगारसञ्जीवनी
टीकामा हिन्दी भाषानुवाद समाप्त ॥८॥
કરીને, આલેચના પ્રતિક્રમણ કરી સમાધિપૂર્વક યથાસમય કાળ કરી, સૌધર્મકcપના અરૂણાવત સક વિમાનમાં દેવપણે ઉત્પન્ન થયો એની ચાર પલ્યોપમ સ્થિતિ છે મહાવિદેહ ક્ષમા સિદ્ધ થશે (૨૬૮) નિફોપ પૂર્વવત ઈતિ શ્રી ઉપાસકદશાગસત્રના આઠમા અધ્યયનની અગાસ જીવની
વ્યાખ્યાને ગુજરાતી-ભાવાનુવાદ સમાપ્ત (૮)

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638