Book Title: Upasakdashangasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 608
________________ ५०४ उपासकदवाने दोच्चपि तचंपि एव वुत्ते समाणे आसुरन्ते ओहि पउंजइ, पउंजिता ओहिणा आभोएइ, आभोइत्ता रेवइ गाहावइणि एवं वयासीहंभो रेवई । अपत्थियपस्थिए ४ । दुरतपतलक्खणे हीनपुण्णचउद्दसी सिरिहरिकित्तिवजिए एवं खल्ल तुम अंतो सत्तरत्तस्स वमुक्तः सन् आशुरक्तः ४ अवधि मयुनक्ति प्रयुज्यावधिना-आभोगयति, आभोग्य रेवती गाथापत्नीमेवमवादीत्-हभोः रेवति ! अप्रार्थिनमार्थिक ! दुरन्तपान्त लक्षणे हीनपुण्यचतुर्दशि श्री ही धी कीर्तिवर्जिते एव खलु त्वमन्त टीका-आभोगेति-आभोग ज्ञान तत्करोति-आभोगयति, (तत्करोति तदाचष्टे' इति णिच्) तेन आभोगयति-जानाति, आभोग्य ज्ञात्वेत्यर्थःअलसाविचिका, अग्निमान्यरोग इति केचित, तदुक्तम् " ऊर्धाधोगमनाशक्तो येन मन्दतरानलः । नरोऽलसामाशय स्यात्स व्याधिरलसः स्मृतः ॥" इति । श्वयथुपर्यायः शोफरोगः-अलस, येन रक्तहासादितो हस्तपादादिस्तम्भन शोथश्च समपद्यते, तदप्युक्तम्" स्तम्भन हस्तपादादेयेन रक्तस्य दूषणात् । शोथमेत विजानीयादलस भिपजाँ वरा ।" इति ।। 'अपत्थियपत्थिए' अमार्थिकमार्थिके-अप्रार्थित यत्केनापि न प्रार्थ्यते मरण तत्मार्थयमि इति अप्रार्थिकमार्थिक तत्सम्बुद्धौ अमार्थिकमाथिके यावत् करणात् 'दरतपतलक्खणे, दुरन्तपान्तलक्षणे तर दुरन्तोनि दुष्टपर्यन्तानि मान्तानि-अप्रशस्तानि लक्षणानि यस्या तत्सम्बुद्धौ हे दुरन्तप्रान्तलक्षणे तथाच 'होनपुण्णचउदसी', हीनपुण्यचतुर्दर्शि तत्र हीना असमया पुण्या पवित्रा चतुर्दशी तिथिर्यस्याः सा तत्मम्सुद्धौ ‘सिरिहिरि रित्तिवज्जिए' श्री ही धी कीति तीन धार कहनेसे महाशतकको क्रोध आ गया। उसने अवधि ज्ञानको प्रयोग करके उपयोग लगाया, उपयोग लगा कर अर्थात् अवधिज्ञान द्वारा जानर वह बोला-"अपना अनिष्ट चाहनेवाली हे हीनपुण्य चतुर्दशी में जन्म लेनेवाली हे कुलक्षणवाली हे लक्ष्मी लज्जा बुद्वि और कीति ગયે જેથી એણે અવધિજ્ઞાનને પ્રયાગ કરીને મનમા ઉપર લગાવ્યું. અર્થાત ઉપયોગ લગાવીને અવધિજ્ઞાન દ્વારા જાણીને તે બે પિતાનું અનિષ્ટ ચાહનારી હેપ રહિત, ચાદશમાં જન્મ લેનારી કુલક્ષણા લમી, લજજા બુદ્ધિ અને દીતિવગરની

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638