Book Title: Upasakdashangasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 614
________________ - ५१० उपासकदशाभूत्रे समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइक्खियस्स परो सतेहिं जाव वागरित्तए। तुमे य णंदेवाणुप्पिया | रेवई गाहावइणी सतेहि अणितुहिं वागरणेहिं५ वागरिया, तणं तुम एयस्स ठाणस्स आलोएहि जाव जहारिह च पायच्छित्त पडिवजाहि ॥२६१॥ मूलम-तए ण से भगव गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमट्ट विणएण पडिसुणेड, पडिसुणित्ता तओ पडिणिक्खमइ, पडिणिक्खमित्ता रायगिह नयर मज्झं-मज्झेण अणुप्पविसइ, अणुप्पविसित्ता जेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए समणोवासए तेणेव उवागच्छइ ॥२६२॥ कल्पते श्रमणोपासकस्यापश्चिमयावद् भक्तपानप्रत्यारयातस्य पर सद्भिर्यावद् व्याकरणैाकृत, तत्खलु त्वमेतस्य स्थानस्य (विपये) आलोचय यावद् यथा हेच प्रायश्चित्त प्रतिपद्यस्व ॥२६॥ ____ छाया-तत. खलु स भगवान् गौतम. श्रमणस्य भगवतो महावीरस्य 'तथेति' एतमर्थ विनयेन प्रतिशृणोति, प्रतिश्रुत्य ततः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य राजगृह नगर मध्य म येनानुपविशति, अनुपविश्य यत्र महाशतकस्य श्रमणोपासकस्य गृह कहो कि-देवानुप्रिय । इस अन्तिम अवस्थामे ऐसे वचन सत्य होने पर भी बोलना नहीं कल्पता है । तुमने गाथापतिनी रेवतीसे ऐसे कहा है, अत इस विषयमे आलोचना करो, और यावत यथायोग्य प्रायश्चित्त स्वीकार करो ॥२६॥ टीकार्थ-"तए ण से भगव गोयमे' इत्यादि ॥ तदनन्तर भगवान् गौतमने श्रमण भगवान महावीरके कथनको 'तथेति' (ठीक है) कहकर જાઓ અને મહાશતક શ્રાવકને કહે કે-દેવાનુપ્રિય ! આ અતિમ અવસ્થામાં એવા વચન સત્ય હોવા છતા પણ બોલવા ક૫તા નથી તમે ગાથાપતિની રેવતીને આવું કહ્યું છે, માટે એ વિષયમાં આવેચના કરે અને યાવત્ યથાયોગ્ય પ્રાયશ્ચિત્ત સ્વીકારો (૨૬૧) दीकार्थ-'तए ण से भगव गोयमे' या पछी समवान् गौतम શ્રી શ્રમણ ભગવાન મહાવીર સ્વામીના કથનને તથતિ ( બરાબર છે) એમ કહીને

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638