________________
अ० धर्म० टीका अ ८ मू. २६२-२६८ महाशतकमायश्चित्तवर्णनम् ५११ तए ण से महासथए समणोवासए भगव गोयम एज्नमाण पासइ, पासित्ता हट्र जाव हियए भगव गोयम वंदइ नमसइ ॥ २६३ ॥ तए ण से भगव गोयमे महासयय एवं वयासी-एव खल देवाणुप्पिया । समण भगवं महावीरे एवमाइक्खा भासह पण्णवेइ परूवेड- 'नो खलु कप्पइ देवाणुप्पिया। समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे ण देवाणुप्पिया । रेवई गाहावइणी सतेहिं जाव वागरिया, तं ण तुम देवाणुप्पिया। एयस्स ठाणस्स एलोएहि जाव पडिवजाहि ॥१४॥ तए ण से महासयए समणो. यत्रैव महाशतक श्रमणोपासास्तवोपागच्छति ॥२६२॥ ततः खलु स महाशतकः श्रमणोपासको भगवन्त गौतममेजमान पश्यति, दृष्ट्वा हृष्ट यारत हृदयो भगवन्त गौतम वन्दते नमस्यति ॥२६३॥ तत खलु स भगवान् गौतमो महाशतकमेवमवादी-एव खलु देवानुमिय' अमणो भगवान् महावीर एवमाख्याति भापते मज्ञापयति प्ररूपयति-"नो खलु कल्पते देवानुप्रिय । श्रमणोपासकस्यापश्चिम यावव्याकत, त्वया खलु देवानुप्रिय ! रेवती गाथापत्नी सद्भिर्यावद् व्याकृता, विनयपूर्वक स्वीकार किया । वे बहासे चले, चलकर राजगृह नगरमें प्रविष्ट हुए, और जहा महाशतक अमणोपासक या वहा पहुँचे ॥२६॥ महागतकने भगवान् गौतमको आते देवा तो बहुत प्रसन्न और सन्तुष्ट हुआ, वन्दना की नमस्कार किया ॥२६३|| भगवान् गौतमने महाशतकसे कहा-"देवानुप्रिय । श्रमण भगवान महावीर ऐमा कहते, भाषण करते, सूचित करते, एव प्ररूपित करते है कि-"देवानुप्रिय !
अन्तिम सलेखनाधारी आवकको ऐसा कहना नहीं कल्पता है। વિનયપૂર્વક સ્વીકાર્યું અને તેઓ ત્યાંથી ચાલ્યા અને રાજગૃહનગરમાં પ્રવિણ થયા, અને જ્યાં મહ શતક શ્રમણોપાસક હતું ત્યા પહોચ્યા (ર૬) મહાશતકે ભગવાન ગૌતમને આવતા જોયા એટલે તે બહુ પ્રસન અને સંતુષ્ટ થયો, વદના નમસ્કાર કર્યા (૨૩) ભગવાન ગૌતમે મહાશતકને કહ્યું –“દેવાનુપ્રિય 1 શ્રમણ ભગવાન મહાવીર એમ કહે છે, ભાષણ કરે છે, સૂચિત કરે છે અને પ્રરૂપિત કરે છે કે, દેવાનુપ્રિય અતિમ સખનાધારી શ્રાવકને આવું કહેવું ક૯૫તુ નથી દેવાનુપ્રિય તમે રેવતી