________________
५००
उपासकदशाङ्ग
सद्धि उरालाइ जाव भुंजमाणे नो विहरसि ? ॥ २४६ ॥ तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमहं नो आढाइ नो परियाणा, अणाढायमाणे अपरियाणमाणे तुसिणीए धम्मज्झाणोare विहरइ || २४७॥ तए णं सा रेवई गाहावइणी महासयय समणोवासय दोच्चपि तचंपि एव वयासी- हभो । त चेव भइ । सोवि तहेव जाव अणोढायमाणे अपरियाणमाणे विहरइ वा? मोक्षेण वा ? यत्खलुत्व मया सार्द्धमुदारान् यावद् भुञ्जानो नो विहरसि ? ॥२४६ ॥ तत खलु स महाशतक' श्रमणोपासको रेवत्या गाथापल्या एतमर्थ नो आद्रियते नो परिजानाति, अनाद्रियमाणोऽपरिजानस्तृष्णीको धर्म व्यानोपगतो विहरति ॥२४७॥ तत खलु सा रेवती गाथापत्नी महाशतक श्रमणोपासक द्वितीयमाप तृतीयमप्येवमवादीत - भोः । तदेव भणति । सोऽपि तथैव यावद् अनाद्रियमाणोऽपरिजानन् विहरति ॥ २४८ ॥ तत. खल सा रेवती गाथापत्नी हो ? तात्पर्य यह है धर्म पुण्य आदि सुखके लिए ही किये जाते हैं, और विषयभोगसे बढकर दूसरा कोई सुख नही है, इसलिए इन झझटोंको छोडो ओर मेरे साथ मनमाने भोग भोगो ॥ २४६॥
महाशतक श्रावकने रेवती गाथापतिनीके इस कथनको न आदर दिया न परिज्ञान किया, अर्थात् इस तरफ ध्यान भी नही दिया, वह मौन रह कर धर्म ध्यान मे लगा रहा || २४७ ॥ तब गाथापतिनी रेवतीने महाशतक श्रावक से दूसरी बार और तीसरी बार भी वही बात कही, किन्तु महाशतक तो उसकी बातको उसी प्रकार यावत् स्वीकार, तथा परिज्ञान न करके विचरने लगा || २४८ ॥ तब रेवती गाथापतिनी महा
તમે મારી સાથે મનમા યા ભાગ કેમ ભાગવતા નથી ? તાત્પર્ય એ છે કે ધર્મ પુણ્ય આદિ સુખને માટે કરવામા આવે છે, અને વિષય ભાગથી ઉંચુ ખીજી કોઈ સુખ નથી, માટે આ માથાફેડ છેડે અને મારી સાથે મનમાન્યા ભાગ ભાગવા (૨૪૬) મહાશતક શ્રાવકે રેવતી ગાયાપતિનીના આ કથનને આદર नयाथ्यो, પજ્ઞાન ન કર્યું, અર્થાત્ તે તરફ ધ્યાન પણ આપ્યુ નહિ, તે મૌન રહીને ધ ધ્યાનમા લાગી રહ્યો (૨૪) એટલે ગાયાપત્તિની રેવતીએ મહાશતક શ્રાવકને ખીજીવાર અને ત્રીજીવાર પણ એજ વાત કહી, પરંતુ માર્થાતક તેા એજ પ્રમાણે