________________
अगारधर्मसञ्जीवनी टीका अ ८ महाशतकअवधिज्ञानवर्णनम् ५०१ ॥२४८॥ तए णं सा रेवई गाहावाणी महासयएण समणोवासएण अणाढाइजमाणी अपरियाणिजमाणी जामेव दिस पाउभूया तामेव दिसं पडिगया ॥२४९॥ मूलम्-तए ण से महासयए समणोवोसए पढमं उबासगपडिम उवसंपजित्ताणं विहरड । पढम अहासुत्त एकारसवि ॥ २५० ।। तए ण से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसंतए जाए ॥२५१॥ तए णं तस्स महासयस्स समणोवासयस्स अन्नया कयाड पुवरत्तावरत्त काले धम्मजागरिय जोगरमाणस्स महाशतकेन श्रमणोपासकेनाऽनाद्रियमाणा अपरिज्ञायमाना यामेव दिश प्रादुर्भूता तामेव दिश प्रतिगता ॥२४९॥
छाया-तत. ग्वलु स महाशतर श्रमणोपासक प्रथमामुपासकातिमामुपसपद्य विहरति । प्रथमा यथासूत्र यावदेशादशापि ।।२५०॥ ततः खलु स महाशतकः श्रमणोपासकस्तेनोदारेण पावत्कृगो धमनिसन्ततो जातः ॥२५१॥ ततः शतक श्रावक द्वारा अनाहत और अपरिज्ञात ( अस्वीकृन) अर्थात् तिरस्कृत होकर जिधरसे आई थी उधर ही चली गई ॥ २४९ ॥
टीकार्थ-'तए ण से' इत्यादि तदनन्तर महाशतक श्रावक पहली पडिमाको अगीकार कर विचरने लगा।पहली यावत् ग्यारहो पडिमाओका शास्त्रानुसार पालन किया।॥ २५० ।। इस उग्र कर्तव्यसे वह महाशतक श्रमणापासक यावद बहुत ही कृश (दुबला पतला) हो गया, यहां तक कि उसकी नस नस दिखाई देने लगी ।। २५१ ॥ एक समय તેની વાતને સ્વીકાર કે પરિજ્ઞાન કર્યા વિના વિચરવા લાગે (૪૮) એટલે પછી રેવતી ગાથાપતિની મહાશતક શ્રાવકથી અનાદૃત અને અપરિજ્ઞાત (અસ્વીકૃત) અર્થાત તિરસ્કૃત થઈને જ્યાંથી આવી હતી ત્યાં જ ચાલી ગઈ (૨૪૯)
टीकार्थ-'तए ण से'-त्याहि पछी भाशत: श्राप पडी पडिभाने અગીકારને વિચરવા લાગ્યા પહેલી વાત અગીઆરે પડિમાઓનું શાસ્ત્રાનુસાર પાલન કર્યું (૨૫૦) એ ઉગ્ર કર્તવ્યથી તે મહાશતક શ્રમણોપાસક યાવત્ બહુજ કુશ (દુબળો) થઈ ગયે, ત્યાં સુધી કે તેના શરીરની નસેનસ બહાર દેખાવા લાગી