Book Title: Upasakdashangasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 584
________________ - - - - १८२ - उपासकदवास सर्वत्राऐयु लक्ष्यमाणत्वात्, गात्राणि-अङ्गानि यस्य तादृशः कायः शरीर यस्य सः, लड्डनेति-लहनम् अतिक्रमण धनम्, उच्छलन जवनव्यायामा जवनानाम् अति वेगिना व्यायामस्तेषु समर्थः-पटुः। औरसेति-उरसि वक्षसि भवमौरसमर्यादान्तर यदल सामातिशयस्तेन समागत =युक्तः, छेक इनि-'छेक-दक्ष' शब्दायों मागुक्ती, माता अधिकृतकर्मसमाप्तिकारी,कुशलःसमीक्ष्यकारी, मेधावी धारणा वती बुद्धिर्मेधातदान झटिति वस्तुतच्चानुभवितेत्यर्थः,निपुणः उपायारम्भकर्ता" इति व्याख्या योध्या। निपुणेति-निपुण-सातिशय यथा स्याचथा शिल्प-कलाकौशलम् उपगतः भात। अज-नागम् । एडकम्मेपम् । मुकर वराह 'मुअर' इति प्रतीतम् । कुक्कुट कृरुवाकु 'मुर्गा' इतिमतीतपतिविशेपम् । तित्तिरि स्वनाम ख्यात क्षुद्रपक्षिणम् । वर्तक-'वटेर' इविमतीतम् । लाव लावम् । कपोतः-पारा बत 'परेवा, कबूतर' इत्यादिना प्रसिद्धम् । वायस काकम् । श्येनक-श्येन 'बाज' इति प्रतीतम् । हस्ते वेत्याधुक्तिस्तु 'मोक्तेष्वजादिषु य यस्मिन्नङ्गे धर्तुमिच्छति त यथासम्भव यथेच्छ तस्मिन्नेवानायासेन धरती' त्यर्थमभिव्यजितम् । पिच्छेघहें । कुक्कुटस्यैतत्सभवति । विपाण इति विपाणमत्र सूकरदन्तः । 'निश्चल, नि:स्पन्द'-मिति पदद्वय क्रियाविशेषणमनायासत्वधोतनाय ॥२१९।। के व्यायाममे चतुर और आन्तरिक सामर्थ्यवाला हो, तथा छेक दक्ष, आरभ किये हुए कामको पूरा पाडनेवाला, विचारशील, मेधावी अर्थात 'किसी वातके साराशको शीघ्र समझ लेनेवाला,निपुण (भयत्न करनेवाला) और अत्यन्त कला कौशलका जानकर हो । ऐसा बलवान् मनुष्य एक बडे से बकरेको, मेढेको, सुअरको, मुर्गेको, तीतरको, बटेरको, लावकको, कबूतरको, कपिंजल (कुर झ)की, कौआको अथवा पाजको हाथ, पैर, खुर, पूछ, पग्व, मीग, दात, बाल जहा कही पकडता है वही निश्चल और नि स्पन्द (निष्कम्प) या देता है, उसे जराभी इधर उधर हिलने તેના ચિહ્નો થી વ્યાપ્ત હય, દડવ કુદવામાં તથા અન્ય ત વેગવાળાના વ્ય યામમાં ચતુર અને આંતરિક સામર્થ્યવાળે હૈય, તથા છેક દક્ષ, આર સેલા કાર્યને પૂરે કરનારે, વિચારશીલ, મેધાવી અર્થાત્ કઈ વાતના સારાશને એકદમ સમજી લેને, નિપુણ (પ્રયત્ન કરનાર) અને અત્યત કલાકૌશલને જાણકાર હેય, એવો બળવાન મનુષ્ય એક મોટાબકરાને,મેઢાને, સુઅરને મુરઘાને, તેતરને, વર્તકને, લાવકને, કબૂતરને, કપિંજલને, કાગડાને અથવા બાજને, હાથ, પગ, ખરી, પુછ પાખ, સીગ, દાત વાળ -જ્યાથી પકડે છે ત્યાજ નિશ્ચલ અને નિ સ્પન્દ (નિકમ્પ) દબાવી દે છે, તેને જરાય આમતેમ ચસકવા દેતે નથી એ પ્રમાણે શ્રમણ ભગવાન

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638