Book Title: Upasakdashangasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 590
________________ ४८८ उपासकदशास्त्रे समणोवासयस्स तेणं देवेर्ण दोच्चपि तच्चपि एवंवुत्तस्स समाणस्स । अयं अज्झथिए ५ समुप्पन्ने । एवं जहा चुलणीपिया तहेव चिंतेइ, जे णं मम जेडं पुत्तं, जे ण मम मज्झिमय पुतं, जे णं मम कणीयस पुतं, जाव आयचड, जावि य ण ममं इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया, तपि य इच्छइ साओ गिहाओ नीणेत्ता भम अग्गओ घाएत्तए, तं सेयं खल्लु मम एवं पुरिसं गिणिहत्तएत्ति कछु उट्ठाइए, जहा चुलणीपिया तहेव सब भाणियब, नवर॥२२९॥ तत. खलु तस्य सद्दालपुत्रस्य श्रमणोपासकस्य तेन देवेन द्वितीयमपि तृतीयमप्येवमुक्तस्य सतोऽयमा न्यात्मिकः५ समुत्पन्नः। एव यथा चुलनीपिता तथैव चिन्तयति याखलु मम ज्येष्ठ पुत्र, यः खलु मममध्यमक पुत्र, यः खलु मम कनीयास पुत्र यावद् आसिञ्चति,याऽपि च खलु ममेयमग्निमित्रा भार्या समसुखदुःखसहायिका, तामपि चेच्छति स्वस्माद् गृहानीत्वा ममाग्रतो घातयितु, तच्छ्रेय. खलु ममेत पुरुष ग्रहीतुमिति कृत्वोत्थितः, यथा चुस्नीपिता तथैव सर्व भणितव्य, नवरम् दुहराई ॥२२९॥ इस प्रकार उस देवताके दो तीन बार कहने पर शकडाल पुत्र श्रीवकने मनमे वही सोचा, जो चुलनीपिताने सोचा था कि-" इसन मेरे बडे, मझले और छोटे लडकेको मार डाला, मेरे शरीरको लोहू-मासस सोंचा। अब मेरी अग्निमित्रा भार्याको भी, जो मेरे सुखदुखमें समान रूपसे सहायक है, घरसे लाकर मेरेही सामने मार डालना चाहता है। इस पुरुषको पकड लेना ही अच्छा है। "यह सोच कर वह उठा।आगेकी कथा सब चुलनीपिताके समान है। विशेषता यह है कि इसका कोल। हल इसकी पत्नी अग्निमित्राने सुना और अग्निमित्राने ही सब बात છતા પકડાલપુત્ર શ્રાવકે મનમાં વિચાર્યું, કે જે પ્રમાણે ચલપિતાએ વિચાર્યું હતું કે,” એણે મારા મેટા, વચેટ અને નાના પુત્રને મારી નાખ્યું મારા શરીરે લાહી માસ છાખા હવે મારી અગ્નિમિત્રા ભાર્યા કે જે મારા સુખદુ ખમા સમાન રે સહાયક છે તેને પણ ઘેરથી લાવીને મારી જ સામે મારી નાખવા ઈચ્છે છે આ પુરૂષને પકડી લે એ જ ઠીક છે એમ વિચારીને તે ઉઠ આગળની કથા બધા ચુલની પિતાની પેઠે જ છે વિશેષતા એ છે કે-એને કોલાહલ એની પત્ની અનિમિત્રાએ સાભળ્યો અને અગ્નિમિત્રાએ જ બધી વાત કહી બાની બધી વાતે ચુતની

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638