________________
४६८
" 1 उपासकर्दशासूत्रे दुवालसविहं गिहिधम्म पडिवजिस्सामि । अहासुहं देवाणुप्पिया । मा पडिबंध करेह॥२१० तएणं साअग्गिमित्ता भारिया समणस्से भगवओ महावीरस्त अतिए पंचाणुवइय सत्तसिक्खावइय दुवालसविह सावगधम्म पडिवज्जइ, पडिवजित्ता समण भगवं महावीर वंदइ नमसइ, वदित्ता नमंसित्ता तमेव धम्मियं जाणप्पवरं दुरुहइ, दुरुहित्ता जामेव दिस पाउन्भूया तामेव दिस पडिगया ॥२११॥ खलु देवानुभियाणामन्तिके पश्चाणुातिक सप्तशिक्षाप्रतिक द्वादशविध गृहिधर्म मतिपत्स्ये । यथासुख देवानुपिये! मा प्रतिबन्ध कुरुत ॥२१०॥ ततः खलु सानिमित्रा भार्या श्रमणस्य भगवतो महावीरस्यान्तिके पश्चाणुव्रतिक सप्तशिक्षावतिक द्वादशविध श्रावकधर्म प्रतिपद्यते, प्रतिपद्य श्रमण भगवन्त महावीर चन्दते नमस्यति, वन्दित्वा नमस्यित्वा तदेव धार्मिक यानप्रवर दूरोहति, दूरुख यामेव दिशं मादुर्भूता तामेव दिश मतिगता ।।२११॥ ततः खलु श्रमणो भगवान् आप देवानुप्रियके पास मुण्डित होकर दीक्षा लेनेकी मुझमे शक्ति नहीं है, अतः मे आप देवानुप्रियके समीप पांच अणुव्रत तथा सात शिक्षाबत-इस प्रकार चारह प्रकारका गृहस्थ धर्म स्वीकार करती हूँ" भगवान्-“हे देवानुप्रिये ! जैसी इच्छा हो करो उसमे विलम्ब न करो" ॥२१०॥ अग्निमित्राने पाच अणुव्रत और सात शिक्षाव्रत,ऐसे बारह प्रकारका गृहस्थ धर्म स्वीकार किया। श्रमण भगवान मावीरको वन्दनाकी नमस्कार किया और उसी धार्मिक रथ पर सवार हुई। सवार होकर जहाँसे आई थी वही लौट गई ॥२११॥ इसके મારામાં શકિત નથી, એટલે હું આપ દેવાનુપ્રિયની સમીપે પાચ અણુવ્રત તથા સાત શિક્ષાવ્રત-એ પ્રમાણે ખાર પ્રકારને ગૃહસ્થ ધર્મ સ્વીકારુ છુ” ભગવાને धु " पानुप्रिये! २वी हाय तम री, तमा विलमन ४२॥" (૨૧) અગ્નિમિત્રાએ પાચ અણુવ્રત અને સાત શિક્ષાત્રત, એમ બાર પ્રકારને ગ્રતુધર્મ સ્વીકાર્યો શ્રમણ ભગવાન મહાવીરને વદન નમસ્કાર કરીને તે પિલા ધાર્મિક રથમાં બેઠી અને ક્યાથી આવી હતી ત્યા પાછી ફરી (૨૧૧)