Book Title: Upasakdashangasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अगारधर्मसञ्जीवनीटीका अ०७२१५-२१८ सद्दालपुत्रगोशालवार्तालापवर्णनम् ४७५ आगए णं देवाणुप्पिया! इहं महाधम्मकही के णं देवाणुप्पिया। महाधम्मकही। समणे भगवं महावीरे महाधम्मकही। से केणटेणं समणे भगवं महावीरे महाधम्मकही । एव खल्लु देवाणुप्पिया। समणे भगव महावीरे महइमहालयसि संसारंसि वहवे जाव नस्समाणे विणस्लमाणे उम्मग्गपडिवन्ने सप्पहविप्पण? मिच्छत्तवलाभिभूए अविहकम्मतमपडलपडोच्छन्ने वहहि अट्रहि य जाव वागरणेहि य चाउरताओ संसारकंताराओ साहत्थिं नित्थारेइ, से तेणटेणं देवाणुप्पिया । एव वुच्चइ समणे भगव महावीरे महाधम्मकही। आगए णं देवाणुप्पिया। इह महानिजामए के गंदेवाणुप्पिया। महानिजामए 'समणे भगव महावीरे महानिजामए । से केणट्रेणं। एवं खलु देवाणुप्पिया । समणे भगवं महावीरे ससारमहासमुद्दे वहवे जीवे नस्समाणे विणस्समाणे वुड्डमाणे निव्वुडमाणे उप्पियमाणे धम्ममईए नावाए निवाणतीराभिमुहे साहत्थिं सपावेद,से तेणट्रेणं देवाणुप्पिया। एव वुच्चइ समणे भगव महावीरे महानिजामहे ॥२१८॥
वहून जीवान नश्यतो विनश्यत उन्मार्गप्रतिपमान सत्पथविप्रनष्टान मिथ्यात्ववला. भिभूतानष्टविधकर्मतमःपटलपत्यवच्छन्नान् बहुभिरथेच यावद् व्याकरणैश्च चातुर न्तात्ससारकान्तारात्स्वहस्तेन निस्तारयति, ततेनार्थेन देवानुपिय! एवमुच्यते श्रमणो भगवान महावीरो महाधर्मकथी। आगतः खलु देवानुप्रिय ! इह महानिर्यामकः । कः खलु देवानुमिय! महानिर्यामकः? । श्रमणो भगवान महावीरो महानिर्यामकः । तत्केनार्थेन? । एव खलु देवानुपिय ! श्रमणो भगवान् महावीरः ससारमहासमुद्रे वहून जीवान नश्यतो विनश्यतो त्रुडतो नित्रुडत उत्प्लवमानान् धर्ममय्या नावा निर्वाणतीराभिमुखे स्वहस्तेन सम्मापयति, तत्तेनार्थेन देवानुपिय! एवमुच्यते-श्रमणो भगवान् महावीरो महानिर्यामकः ॥२१८॥ रूपमहानगरसम्मुग्वात् । महाधर्मेति-महती चासौ धर्मकथा महाधर्मकथा साऽस्यास्तीति

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638