________________
४७८
उपासकदशास्त्रे
मूलम् - तए णं सदालपुत्ते समणोवासए गोसालं मंखलिपुतं एव वयासी - तुब्भेण देवाशुप्पिया । इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा इयविण्णाणपत्ता । पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवाद करेत्तए ? | नो इण समट्टे । से केणट्टेणं देवाणुप्पिया । एवं gas - नो खलु पभू तुम्भे मम धम्मायरिएणं जाव महावीरेण बुच्चइ सद्धि विवादं करेत्त' । सद्दालपुत्ता 1 से जहानामए - केइ पुरिसे तरुणे बलव जुगव जाव निउणसिप्पा वगए एवं मह अथ वा एलय वा सूयरं वा कुक्कुड वा तित्तिर वा वट्टयं वा लावयं वा कवोय वा कविजल वा वायसं वा सेणयं वा हत्थसि वा पायसि वा खुरसि वा पुच्छसि वा पिच्छसि वा सिगसि वा विसाणसि वा रोमसि वा नहिं जहिं गिues तहिं तर्हि निञ्चल निदं धरे । एवामेव समणे भगव महावीरे मम बहू हिं अट्ठेहि य हेऊहि य जाव वागरणेहि जहिं जहिं गिव्ह तहि तहि निष्पटुपसिणवागरणं करेइ, से
गोशाल - "देवानुप्रिय ! श्रमण भगवान् महावीर, ससाररूपी महान् समुद्र में नष्ट विनष्ट होनेवाले, डूबनेवाले, बारम्बार गोते खानेवाले, तथा बहनेवाले, बहुतसे जीवोंको धर्मरूपी नौकासे निर्वाणरूप किना रेकी ओर ले जाते है; इसलिए श्रमण भगवान् महावीरको महा नियमक कहा है ॥ २९८ ॥
11 है
ગાશાળ~~ દેવાનુપ્રિય ! શ્રમણ ભગવાન મહાવીર, સસારરૂપી મહાનું સમુદ્રમા નષ્ટ વિનષ્ટ થનારા, ડુખનારા, વારવાર ગાયા ખાતારા, તથાં તણાઈ જનારા ઘણા જીવાને ધર્મરૂપી નૌકાએ કરીને નિર્વાણુરૂપ કિનારાની તરફ લઈ જાય છે, એટલા માટે શ્રમણ ભગવાન મહાવીરને મહાનિર્યામક કહ્યા છે”(૨૧૮)