________________
अगार धर्मसञ्जीवनी टीका अ ७ पुरुषार्थविषयम-उपदेशः ४५५
तए ण से सदालपुत्ते आजीविओवासए समणं भगवं महावीर एवं क्यासी-एस ण भते पुछि मट्टिया आसी, तओ पच्छा उदएणं निमिज्जइ, निमिजित्ता छारेण य करिसेण य एगओ मीसिज्जइ, मीसिजिता चक्के आरोहिज्जइ, तो वहवे करगा य जाव उटियाओ य कजति ॥१९७॥ तए णं समणे भगव महावीरे सदालपुत्त ओजीविओवासय एव वयासी-सदालपुत्ता । एस ण कोलालभडे किं उदाणेण जाव पुरिसकारपरकमेणं कति
स सद्दालपुत्र भाजीविकोपासकः श्रमण भगवन्त महावीरमेवमादी-एप खलु भदन्त ! पूर्व मृत्तिकाऽऽसीत्, तत. पश्चादुदकेन निमज्ज्यते, निमज्ज्य क्षारेण च करीपेण चैकतो मिश्यते, मिश्रयित्वा चक्रे आरोझते, ततो वहव. करकाश्च यावदुष्टिकाश्च क्रियन्ते ॥१९७|| तत. खलु अमणो भगवान महावीरः सद्दालपुत्रमा
टीकार्थ-'तए ण समणे' इत्यादि तब श्रमणे भगवान महावीर आजीविकोपासक सहालपुत्रसे बोले-" हे सद्दालपुत्र ! यह कुलालभाण्ड (कुभारके बनाए हुए वर्तन) कहाँसे आया ? कैसे उत्पन्न हुआ ? ॥१९६ ॥ ___ सद्दालपुत्र-" भदन्त ! यह पहले मिट्टी था। फिर इसे पानीमें भिगोया। फिर क्षार (राखोडी) तथा करीप के साथ इसे मिलाया गया। मिलाकर चाक पर चढाया गया तय करक यावत् उष्टिका (वर्तन) बनाये गये ॥ १९७ ॥
टीकार्थ-'तए ण समणे' या श्रमायु मगवान् महावी२ माटवियास સદાલપુત્રને કહ્યું “હે સદાલપુત્ર! આ કુભારના બનાવેલાં વાસણે કયાથી આવ્યા? ४वारीत जपन्न थया ?" (१८६)
સદાલપુત્રે કહ્યું “ભદ ત! એ પહેલા મટીરૂપે હતા પછી તેને પાણીમાં ભીંજવી, પછી ક્ષાર રાખેડી) તથા કરીષની સાથે તેને મેળવી, પછી ચાક ઉપર यावी, असे ४५६ यावत 6ष्ट्र (वास) भने छे" (१७)