________________
४५८
1 उपासकदशा सूत्रे
वा, निच्छोडेज्जा वा, निग्भच्छेज्जा वा, अकाले चेव जीवियाओ ववरोवेज्जा वा । (भगवान्) सद्दालपुत्ता। नो खलु तुब्भ केइ पुरिसे वायाय वा पक्केल्ल्य वा कोलालभंड अवहरइ वा जाव परिवेइ वा, अग्गिमित्ताए वा भारियाए सद्धिं विउलाइ भोगभोगाइ भुजमाणे विहरs | नो वा तुम त पुरिस आओसेज्जसि वाहणेज्जसि वा जाव अकाले चेव जीवियाओ ववरोवेज्जसि । जइ
( भगवान्- ) सदालपुन ! नो खलु तत्र कोऽपि पुरुषो नाताहत नाप वा कौलाल भाण्ड मपहरति या यावत्परिष्ठापयति वा, अमिमित्रया वा भार्यया सार्द्ध विपुलान् भोगभोगान भुञ्जानो विहरति । नो वा त्व त पुरुषमाक्रोशयसि वा हसि वा यावदकाल एवं जीविताद्वय परोपयसि । यदि नास्त्युत्थानमिति वा यावत्पराक्रम दिना द्र कुर्याम्, मनीयाम् = पादाघातादिना मर्दयेयम्, तर्जयेयम् = धिक् त्वाँ नीच' मित्यादिवाक्यैर्भर्त्सयेयम्, ताडयेयम् = चपेटादिना महरेयम्, निश्छोटयेयम् = त्वचमपकर्षयेय यद्वा धनमपहरेयम्, निर्भर्त्सयेयम् = परुपत्राक्यप्रयोग सातिशय धिक्कुर्याम्, जीविताद्वय परोपयेयम् = मारयेयम् । इत्थ भगवान सद्दालपुत्रमुखा देव
सद्दालपुत्र- " भदन्त ! मैं उस पुरुषको शाप (गाली) दू, डडेसे मारू - रस्सी आदिसे बाध दू, पैरों तले रौ डालू, धिक्कारूँ, थप्पड जमाऊँ, चमडा पकड़कर खींचू या धन लूट लू बुरे बुरे शब्दोंसे फटकारूँ, यहाँ तककी प्राण लेलू | "
भगवान् सद्दालपुत्रके मुखसे ही पुरुषकारका समर्थन करा कर उसके पक्षका खण्डन करने के लिए बौले-“ सद्दानपुत्र ! तुम्हारी मान्यता के अनुसार न तो कोई पुरुष हवासे सुखे हुए कच्चे या पके वर्त्तनको
सद्दासपुत्रे उधु "लहन्त । हु मे पुरुषने शाय (गाय) ह, हाथी भाइ, દોરડા આદિથી ખાધુ, પગતળે ચગદ્ગુ, ધિર, થપ્પડ લગાવું, ચામડી પકડીને “यु या घन लूटी स ખરાખ શબ્દોથી ડીટકાર્, ત્યા સુધી કે હું તેના भालु पशु AS "
ભગવાન સાલપુત્રના મુખથી જ પુરૂષકારનું સમન કરાવીને તેના પક્ષનુ ખંડન કરવાને બોલ્યા સાલપુત્ર ! તમારી માન્યતા અનુસાર ન કોઇ પુરૂષ
"
1