________________
१४२
उपासकदवाने [ धर्म कथामूलम् ] माइल्लयाए, णियडिल्लयाए, अलिययणेण, उकवणयाए, वचणयाए । माणुस्सेस
[धकयाछाया ] निकृतिमत्तया अलीकवचनेन, उत्कुश्चनया, पञ्चनया । मनुष्येषु प्रकृतिभद्रतया जीवास्तग्योनिकतायाः कर्म मकुर्वन्ति, तैर्यग्योनिकतायाः कर्म प्रकृत्य" इत्येव रूपया वाक्यपद्धत्येत्यर्थः । एवमग्रेऽपि यथोचितशब्दपरिवर्तनया वाक्यपद्धति' स्वय प्रकल्पनीया । तैर्यग्योनिकेपु-तिर्यग्योनिभवजीवेषु "उपपद्यन्ते, तद्यथा" इतिपदद्वय सर्वयोज्यम् ।मायितया माया परमतारणबुद्धि सैपामस्तीति मायिन स्तद्भावो मायिता तया, तदयुक्तयेत्यभिमाय , अस्य निकृतिमत्तयेत्यनेन सम्बन्धः। 'मायावितया' 'मायिकतया' इतिच्छायाद्वयपक्षेऽप्ययमेवार्थी ज्ञेय.। निकृतिमत्तयार निकृतिः-मायासवरणार्थ मायान्तरकरण सैपामस्तीति निकृतिमन्तस्तद्भावो नि कृतिमत्ता तया(१) अलीकवचनेन अमत्यभापणेन (२)। उत्कुञ्चनया-उत्कृञ्चनउत्कोच. (रिश्वत, घूस) इतिभापाप्रसिद्धति यावद , तया (३)। वञ्चनया साक्षात्प्रतारणया (४) । अन्यत्र तु मायिता, गढमायिता ऽलीकवचन, कृटतोलन कूटप्रमाणे चेत्येव स्थानचतुष्टयमुपलभ्यते । मनुष्यजीवेषु पुन वैश्वनुभिः स्थान रुप्तधन्ते , तदर्शयितुमाह-'मनुष्ये'-वित्यादि, प्रकृतिभद्रतया प्रकृत्या स्वभा वेन भद्रा सरलास्तद्भावः प्रकृतिभद्रता तया (१) । प्रकृतिविनीततया स्वभावता
और काल करके तिर्यच होता है। वे चार स्थान इस प्रकार है(१) मायावी होकर अर्थात् दूसरोंको ठगनेकी बुद्धि रख कर एक मायाको ढकनेके लिए पुन मायाचार करनेसे, (२) मृषावाद बोलनेस (३) रिश्वत (घुस) लेनेसे, (४) वञ्चना-साक्षात् गाई करनेस । कहीं-कहीं-'माया, गूढमाया, असत्य बोलना और खोटा नापना तोलना' इस प्रकार भी चार स्थान पाये जाते हैं। .
इसी प्रकार चार स्थानोंसे जीव मनुष्य-आयुकमे बांधता ए તિય ચ થાય છે તે ચાર સ્થાન આ પ્રમાણે છે(૧) માયાવી થઈને એથતિ બીજા એને ઠગવાની બુદ્ધિ રાખીને માયાને છુપાવવાને પુન માયાચાર કરવાથી, (२) भपापा सातवाथी, (3) वाय पाया, (४) क्या -छतरपी रवाय કઈ રળે માયા, ગૂઢ માયા, અસત્ય બોલવુ અને બેટા તેલ-માપ કરવા” એ પ્રમાણે પણ ચાર સ્થાન માલુમ પડે છે
એ પ્રમાણે ચાર સ્થાનેથી છવ મનુષ્ય-આયુકમ બધે છે અને કાળ કરીને