________________
___ अगारसञ्जीवनी टीका अ०१ मू० ४५ (१) अहिंसावततिचारवर्णनमू २०७
वेति तु स्मरणीयम्(४)भक्तपानव्यवच्छेदेऽपि निष्कारण कस्यचिबुभुक्षा पिपासाs ऽतुरस्योपवासनमतीचारः,रोगादेस्यविद्वोपद्रवस्य प्रशमार्थ तूपवासनमनतीचारः 1५। एपु पन्धनादिपु केचितु क्रोधाऽऽविष्टेन कस्यापि बन्धादीनि न कर्तव्यानीत्याहुरिति अत्रेमा सङ्ग्रहगाथा.
" बधण वह छविछेया इभारमह भत्तपाणधुच्छेओ ।
एए पचाइयारा, हवति एयस्स तत्थ पढम तु ॥१॥ पग्गग्जोगो जीवे, कसाइहि पीडण वहो णेओ । तीओ अवयवकत्तण,-महभारो बहुलभारसठवण ॥ २ ॥ अन्नाईणमदाण, पडिसेहो भत्त पाणवुन्छेओ ।
केसिंचि मए बधो, दुविहो दुपयाण चोपयाण च ॥ ३ ॥ छाया-" बन्धन वध-च्छविच्छेदा ऽतिभारमय भक्तपानव्यवच्छेदः ।
एते पश्चातीचारा भवन्ति एतस्य, तत्र प्रथम तु ॥१॥ प्रग्रहयोगो जीवे कशादिभिः पीडन वधो ज्ञेयः । तृतीयोऽवयवकर्तन, मतिभारो बहुलभारसस्थापनम् ॥२॥ अन्नादीनामदान, प्रतिपेयो भक्तपानव्यवच्छेदः ।
केपाञ्चिन्मते बन्धो, द्विविधो द्विपदाना चतुप्पदाना च ॥३॥ रखना चाहिए कि आजीविकाका दुसरा उपाय होने पर श्रावकको बोझ लादनेकी आजीविका करना निन्दनीय है ४ । भक्तपानव्यवच्छेदमें किसी भूखे प्यासेकी विना कारण ही भक्त-पान (अन्न जल) न देना अतिचार है, किन्तु रोग आदि कारणसे या अन्य किसी उपद्रवसे भक्त पान न देना अतिचार नहीं है ६। बन्धन आदि अतिचारोंके विषयमें कोई कोई आचार्य ऐसा करते हैं कि क्रोधित होकर बन्धन
आदि न करने चाहिए। सग्रह गाथाओंका अर्थ भी यही है ॥ ४५ ॥ રાખવું જોઈએ કે- આજીવિકાનું બીજુ સાધન હેવા છતા શ્રાવકે બે જે લાદવાને ધ ધે કરી આજીવિકા ચલાવવી એ નીદનીય છે (૪) ભકત પાનવ્યવહેદમાં કઈ ભૂખ્યા-ત્તરસ્યાને વિના કારણે અન્નપાણી ન આપવા તે અતિચાર છે, પરંતુ રેગ આદિ કારણે અથવા બીજા કેઈ ઉપદ્રવને લીધે અન–પાણી ન આપવા એ અતિચાર નથી (૫) બંધન આદિ અતિચારના વિષયમાં કઈ કઈ આચાર્ય એમ કહે છે કે કેધિત થઈને ધન આદિ ન કરવા જોઈએ સગ્રહ ગાથાઓને અર્થ પણ એજ છે (૪૫)