________________
अगारधर्मसञ्जीवनी टीका सू० ६२ शिवानन्दाधर्मस्वीकृति गौतममश्नव ३३५
छाया - हे भदन्त । इति भगवान् गौतम श्रमण भगवन्त महावीर वन्दते नमस्यति, वन्दित्वा नमस्त्वैिवमवादीत् - "प्रभुः खलु भदन्त ! आनन्द श्रमणोपासको देवानुमियाणामन्तिके मुण्डो यावत्मत्रजितुम् ?" " नायमर्थः समर्थः, गौतम | आनन्द खलु श्रमणोपासको बहनि वर्षाणि श्रमणोपासकपर्याय पालयिव्यति, पातयित्वा यावत्सो धर्मे क्लोस्णामे विमाने ठेवतयोत्पत्म्यते । तत्र खलु अस्त्ये+केपा दवाना चत्वारि पल्योपमानि स्थिति प्रनप्ता, तत्र चाऽऽनन्दस्यापि श्रमणोपासकस्य चत्वारि पत्योपमानि स्थिति प्रज्ञप्ता" || ६२ ॥
टी- 'अय' - मिति त्वयोक्तः । समर्थः = युक्तः । श्रमणोपासकपर्याय = श्रमणोपमम् ॥ ६२ ॥
•
धर्मको स्वीकार किया । गृहस्थ धर्म स्वीकार करके उसी धार्मिक उत्तम रथ पर सवार हुई । सवार होकर जिस ओर से आई थी उमी ओर चली गई ॥ ६१ ॥
टीकार्थ-' भते त्ति ' इत्यादि ' 17 भगवन् इस प्रकार भगवान् गौतमने श्रमण भगवान् महावीरको बन्दना की नमस्कार किया, और वन्दना नमस्कार करके इस प्रकार कहने लगे
" है भगवान् ? क्या आनन्द श्रावक देवानुप्रियके समीप मत्रजित होनेको समर्थ है ? " ( भगवान् ने कहा ) - " हे गौतम ? ऐसा नहीं है, आनन्द श्रावक बहुत वर्षो पर्यन्त श्रावकपन पालन करेगा, और पालन करके सौधर्मreपके अरुणाभ विमान में देवतारूपसे उत्पन्न होगा। वहाँ कितनेक देवताओं की स्थिति चार पल्योपमकी कही गई है, तदनुसार आनन्द श्रावककी भी चार पल्योपमकी स्थिति कही गई है ( होगी) | ॥६२॥ ધાર્મિક ઉત્તમ રથમા ખેડીબેસીને જે ખાજુએથી આવી હતી તે ખાજુએ थाली गई (६१)
टीकार्थ- 'भते त्ति' धत्याहि 'भगवन् " मे प्रभा भगवान् गौतभे श्रभ ભગવાન મહાવીરને વદના કરી, નમસ્કાર ર્યાં અને વદના—નમસ્કાર કરીને આ પ્રમાણે કહેવા લાગ્યા – ‘હે ભગવન્ ! આનદ શ્રાવક દેવાનુપ્રિયની સમીપે પ્રત્રજિત ચવાને શુ સમર્થ છે ?” (ભગવાને કહ્યુ −) “હું ગૌતમ! એમ નથી, આનદ શ્રાવક ઘણા વર્ષાં સુવી શ્રાવકપણુ પાળશે અને પાળીને સૌધ કલ્પના અરૂણાભ વિમાનમા દેવતારૂપે ઉત્પન્ન થશે ત્યા કેટલાએક દેવતાઓની સ્થિતિ ચાર પયેાપમની કહી છે, તદનુસાર આનદ શ્રાવકની પશુ ચાર પત્યેાપમની સ્થિતિ કહી છે (યશે)” (૬૨)