________________
अगारधर्म सञ्जीवनीटीका अ० ५ देवकृतोपसर्गवर्णनम्
४१९
धम्मपणत्ति उवसंपज्जित्ताणं विहरड़ ॥ १५८ ॥ तए णं तस्स चुल्लसयगस्स समणोवासयस्स पुवरत्तावरत्तकालसमयंसि एगे देवे अतियं जाव असिं गहाय एव वयासी - " हंभो चुल्लसयगा । समगोवासगा । जाव न भजेसि तो ते अज्ज जेट्टं पुत्तं साओ गिहाओ नीम, एवं जहा चुलणीपिय, नवर एक्केके सत्त मंससोल्ल्या जाव कणीयसं जाव आइचामि ॥ १५९ ॥ तएण से चुल्लसयए समणोवास जाव विहरइ ॥ १६०॥ तए ण से देवे चुल्लसयग समणोकामदेवो यावद्धर्ममज्ञप्तिमुपसम्पत्र विहरति ॥ १५८ ॥ तत. खलु तस्य क्षुद्रशतकस्य श्रमणोपासकस्य श्रमणोपास+स्य पूर्वरात्रापरत्रकालसमये एको देवोऽन्तिक यावदसिं गृहीत्वैवमवाढीत् हभो. क्षुद्रशतक ! श्रमणोपासक । यावन्नू भनक्षि तर्हि su ज्येष्ठ पुत्र स्वस्माद्गृहान्नयामि, एव यथा चुलनी पितर, नवर मेकैर स्मिन् सप्त मास शुल्यकानि यावत्कनीयास यावदासिश्चामि ॥ १५९ ॥ ततः खन्नु क्षुद्रशतक श्रमणोपासको यावद्विहरति ॥ १६० ॥ ततः खलु सदेव क्षुद्रशतक श्रमणोपासक
•
किया । शेष कथा कामदेवके समान है, यावत् धर्मप्रज्ञप्तिको स्वीकार कर विचरने लगा || १५८|| तर क्षुद्रशतक श्रावकके सामने, पूर्वरात्रिके प्रथम प्रहरमें अपर रात्र याने रात्रिके पिछले समय मे एक देवता यावत् तलवार लेकर प्रगट हुआ और बोला- “हे क्षुद्रशतक श्रावक ! यदि तृ शील आदिको भग नहीं करता तो तेरे बडे लडकेको आज घर से लाता हूँ । इसके अतिरिक्त और सब नही बात कही जो चुलनीपितासे कही थी । हाँ विशेषता इतनीसी है कि प्रत्येक लड़के के मासके सात सात खण्ड करके शरीर को सींचने का कहा ॥ १५९ ॥ वह क्षुद्रशतक માનદની પઠે ગૃધમ ને સ્વીકાર કર્યાં શેષ કથા કામદેવની સમાન છે, યાવત્ ધ પ્રપ્તિના સ્વીકાર કરી વિચરવા લાગ્યા (૧૫૮) પછી મુદ્રશતક શ્રાવકની સામે, પૂર્વ રાત્રિના પ્રથમ પ્રહરમા અને અપરાત્રીના પાછલા પ્રહરમા અપર સમયમા એક દેવતા ચાવર્તી તલવાર લઇ પ્રકટ થયા અને બેત્યે “ હું ક્ષુદ્રશતક શ્રાવક ! જો તુ શીલ આદિને ભગ નહિ કરે, તે તારા મેળ પુત્રને આજ ઘેરથી લાવુ છુ, એ ઉપરાત જે વાત ચુલનીપિતાને કહી હતી તે બધી વત ઢેરે ક્ષુદ્રશતકને કહી વિશેષતા એટલી છે કે પ્રત્યેક પુત્રના માસના સાત-સાત ખ ડ કરીને તેને શરીરે તેમના લેાહી-માસ