________________
अगारधर्ममञ्जीवनी टीका अ६ स. १७१-१७२ पुरुषार्थचवर्णत्रम् ४३३ नत्थि उटाणे इ वा जाव परकमेड वा ते किं न देवा ॥ अहण देवा! तुमे इमा एयारूवा दिवा देविड्डी उट्ठाणेण जाव परकमेणं लद्धा पत्ता अभिसमन्नागया, तो ज वदसि सुंदरी ण गोसालस्स मखलि पुत्तस्स धम्मपण्णत्ती-नस्थि उट्ठाणे इ वा जाव नियया सवभावा, मगुली ण समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अस्थि उहाणे इ वा जाव अणियया सबभावा त ते मिच्छा ॥१७२॥ जीवाना नास्त्युत्थानमिति वा यावत् पराक्रम इति वा ते किं न देवा' अथ बलु देव ! न्ययेयमेतद्रूपादिव्या देवर्द्धिस्त्यानेन यावत्पराक्रमेण या प्राप्ता अभिममन्वागता, ततो यद्वदसि सुन्दरी खलु गोशालस्य मलिपुत्रस्य वर्मप्रज्ञप्ति -नास्त्युत्थानमिति वा यावनियता. सर्वभागा., मगला खलु अमणस्य भगवतो महावीरस्य धर्मज्ञप्ति:-अस्त्युत्थानमिति पा यावदनियता. सर्वभावास्तत्ते मिथ्या ॥१७॥
दीका-येपामिति-अन 'तदा' इत्यम्य शेप । तेस्तमपापाणादयः । देवा इति-पत्र 'जायन्ते' इति क्रियापटमध्याहार्यम् । अथ यदि । तदिति तत् सर्वम्, __टीकार्थ-'तए ण से ' इत्यादि देव बोला-हे देवानुप्रिय । मैंने यह इस प्रकार की दिव्य देव ऋद्धि, अनुत्थान से यावत् अपुरपकारपराक्रम से पाई है यावत् सामने आई है ॥ १७१ ॥ कुण्डकौलिक रहता है हे देव । अच्छा, अगर तुमने यह देव-ऋद्रि आदि विना पुस्पार्थ पराक्रम के पाई है तो जिन जीवों में " उत्थान आदि नहीं पाये जाते, ऐसे वृक्ष पापाण आदि देव क्यों नहीं हो जाते । अर्थात् जर देवऋद्धि प्राप्त करनेके लिए पुरुपार्थकी आवश्यकता नहीं है तो एकेन्द्रिय आदि समस्त जीवों को देव ऋद्धि प्राप्त हो जानी चाहिए। यदि यह
टीकार्य-'तए ण से' त्या हे मान्यो- वानुप्रिया में मा પ્રકારની દિવ્ય દેવ-દ્ધિ, અનુત્થાનથી યાવત અપુરુષકારપરાઇમથી પ્રાપ્ત કરી છે યાવત સામે ઉપસ્થિત થઈ છે (૧૭૧) કુડકલિક કહે છે--હે દેવ ! બહુ સારૂ જે તે એ દિવ્ય દેવ-ઋદ્ધિ આદિ પુરૂષાર્થ પરાક્રમ વિના પ્રાપ્ત કરી છે, તે જે જીમા ઉત્થાન આદિ નથી જોવામાં આવતા, એવા વૃક્ષ પાષાણ આદિ દેવ કેમ નથી બની જતા? અર્થાત જે દેવ-ઋદ્ધિ પ્રાપ્ત કરવા માટે પુરુષાર્થની જરૂર નથી તે એકેન્દ્રિય આદિ બધા જીને દેવ-ઋદ્ધિ પ્રાપ્ત થઈ જવી જોઈએ જે એ નહિ