________________
अगारधर्मसञ्जीवनी टीका ब ६ स १७० माग्यपुरुषार्थचर्चा . ४३१
मूलम्-तए णं से कुंडकोलिए समणोवासए तं देव एवं व्यासी जइ ण देवा । सुदरी गोसालस्त मखलिपुत्तस्त धम्मपण्णत्ती-नत्थि उदाणे इवा जाव नियया सवभावा, मंगुली णंसमणस्स भगवओ महावीरस्स धम्मपण्णत्ती अस्थि उटाणे ड वा जाव अणियया सबभावा । तुमे ण देवा । इमा एयारूवा दिवा देविड्डी, दिवा देवज्जुई, दिवे देवाणुभावे किणा लद्धे ? किणा पत्ते? किणा अभिसमन्नागए? कि उटाणेणं जाव पुरिसकारपरकमेणं उदाह ! अण्डाणेणं अकम्मेणं जाव अपुरिसक्कारपरकमेणं ॥१७॥
छाया-ततः ग्वलु स कुष्डकौलिक श्रमणोपासकस्त देवमेवमवादीत् यदि खलु देव ! सुन्दरी गोशालम्य मइखलिपुत्रस्य धर्मप्रज्ञप्तिः-नाम्त्युत्थानमिति वा यावन्नियता सर्वभावाः, मङ्गुली खलु श्रमणम्य भगवतो महावीरस्य धर्मप्रज्ञप्तिः अस्त्युत्थानमिति वा यावदनियता सर्वभावाः । त्वया खलु देवानुप्रिय ! इयमेतद्रूपा दिव्या देवर्द्धि , दिव्या देवद्युति', दिव्यो देवानुभावः केन लब्धः? केन प्राप्तः ? केनाभिसमन्वागत ?, किमुत्थानेन यावत्पुरुषकारपराक्रमेण ? उताहो ! अनुत्थानेनाऽर्मणा यावदपुरुपकारपराक्रमेण ? ॥ १७० ॥
टोका-तत इति ततः इत्य गगनगतेन देवेनोपन्यस्तस्य गोशालकमतस्य
जो होनहार है वह विना प्रयत्न ही हो जाता है। जो होनहार नहीं, उसके लिए चाहे जितनी चतुराईसे प्रयत्न करो, वह नहीं होगा। इसलिए यह भाग्य ही पौरुषहीन भी मनुष्योंके सुखादि फलोको उत्पन्न करता है ||0||" इत्यादि ॥ १६९ ॥
टीकार्थ-तए ण से '-इत्यादि तय कुडकौलिक श्रावक ने देवसे कहा देव ! यदि मखलिपुत्र गोशाल की धर्मप्रज्ञप्ति समीचीन है कि
- “જે કઈ થવાનું છે તે વિનાપ્રયને જ થઈ જાય છે જે થવાનું (નિયત) નથી, તેને માટે ગમે તેટલી ચતુરાઈથી પ્રયત્ન કરે, તે પણ તે નહિ થાયે એટલાં માટે એ ભાગ્યે જ પૌરૂષહીન મનુષ્યને પણ સુખાદિ ફળ પ્રાપ્ત કરાવે છે (૨)” त्यादि (१९८) टीकार्थ-'तए ण से' या पछीओlas श्राप हेवन खु-
हे ने મખલિપુત્ર ગોશાલની ધર્મપ્રજ્ઞપ્તિ સમીચીન છે કે- ઉથાન નથી ચાવત સર્વ