________________
उपासकदशासू
मूलम् - तेणं कालेणं तेणं समएणं सामी समोसढे ॥१७४॥ तर से कुडको लिए समणोवासए इमीसे कहाए लखट्टे० हट्ठे जहा कामदेवो तहा निग्गच्छइ जाव पज्जुवा सड़ । धम्मका ॥ १७५ ॥
कुडकोलिया इसमणे भगवं महावीरे कुंडकोलिय समणोवासय एवं वयासी से नूण कुंडकोलिया । कल तुन्भ पुवावरण्हकालसमयसि असोगवणियाए एगे देवे अंतिय पाउन्भवित्था । तए णं से देवे नाममुद्दच तहेव जाव पडिगए । से नूण कुंडको
४३८
छाया -- तस्मिन् काले तस्मिन् समये स्वामी समवसतः ॥ १७४॥ ततः खलु सकुण्डकौलिकः श्रमणोपासकोऽस्या कथाया लब्धार्थः (सन् ) हृष्टो यथा कामदेव स्तथा निर्गच्छति यावत्पर्युपास्ते । धर्मकथा || १७५ || 'कुण्ड+ौलिक!' इति श्रमणो भगवान् महावीरः कुण्डकौल्कि श्रमणोपासकमे रमवादीत्-अथ नून कुण्डकौलिक ! कल्ये व पूर्वापराह्नकालसमये अशोकवनिकायामेको देवोऽन्तिके प्रादुरासीत् । टीका- 'कुण्डकौलिक 'इति' इति - ' हेकुण्डकौलिक ' इति कृत्वेत्यर्थः । कल्ये = गतदिवसे |
टीकार्य - ' तेण कालेन ' इत्यादि उस काल उस समय श्रमण भगवान् महावीर पधारे ॥। १७४ ॥ कुण्डकौलिक भगवान्के आनेकी बात सुनकर प्रसन्नचित्त होकर कामदेवकी तरह निकला और यावत्. वहाँ पहुँच कर पर्युपासना की । धर्मोपदेश हुआ ॥ १७५ ॥ 'कुण्डकौलिक " इस प्रकार श्रमण भगवान् महावीरने कुण्डकौलिकसे कहा- " हे कुण्ड कौलिक ! कल अशोकवनी मे पूर्वापराह्न (दोपहर ) के समय एक देव तुम्हारे सामने प्रगट हुआ था। तब वह देव नामकी मुद्रा यावत्
टीकार्थ- 'तेण काठेण' इत्याहि मे आणे थे समये श्रमायु भगवान મહાવીર પધાર્યા (૧૭૪) કુડકૌલિક ભગવાન આવ્યાની વાત સાભળીને પ્રસન્નચિત્ત થઈ કામદેવની પેઠે નીકળ્યો અને યાવત ત્યા પહેરીને પાસના કરી ધર્મોપદેશ थयो (१७५) શ્રમણુ ભગવાન્ મહાવીરે કુડકૌલિકને આ પ્રમાણે કહ્યુ કડકૌલિક! કાલે અચેકવનાજિમા પેરને સમયે એક ટ્રુવ તમારી સામે પ્રકટ થયે હતા તે રવે નામવાળી વીંટી લીધી યાવત્ તે પાછે ચાલ્યે ગયે હૈં
"3