________________
उपासकदशास्त्रे
मूलम् - तरणं से देवे कुंडकोलिय समणोवासयं एव वयासीएवं खलु देवाणुप्पिया । मए इमेयारुवा दिवा देविड्डी अणुट्टाणेण जाव अपुरिसक्कारपरक्कमेण लद्धा पत्ता अभिसमन्नागया ॥ १७१ ॥
तए ण से कुडकीलिए समणोवासए त देव एव वयासीजइ णं देवा | तुमे इमा एयारूत्रा दिवा देविट्टी अणुड्डाणेण जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाण श्रवणोत्तरम् । केनेति - देवावेषा तृतीया - 'केन हेतुने' - त्यर्थः एवमग्रेऽपि । उताहो = अथवेत्यर्थ ॥ १७० ॥
छाया -- तत. खलु स देवः कुण्ड कौलिक श्रमणोपासकमेनमवादीत् एत्र खल देवानुप्रिय ! मयेयमेतद्रूपा दिव्या देवर्द्धिरनुत्थानेन यावद् अपुरुषकारपराक्रमेण लब्धा प्राप्ता अभिसमन्त्रागता || १७१ ॥ ततः खलु स कुण्डकौलिकः श्रमणोपासकस्त देवमेवमवादीत्-यदि खलु देव ! स्वयेयमेतद्रूपा दिव्या देवर्द्धिनुत्थानेन यावद् अपुरुषकारपराक्रमेण लभा माप्ता अभिसमन्वागता, (तदा) येषा खलु
४३२
उत्थान नही है यावत् सब पदार्थ भाग्यकृत हैं, और श्रमण भगवान् महावीर की धर्मप्रज्ञप्ति समीचीन नही है कि उत्थान है यावत समस्त पदार्थ भाग्यकृत नहीं है, तो हे देव! तुम्हारी यह दिव्य देव ऋद्धि, दिव्य देव द्युति, दिव्य देवानुभाव ( अलौकिक प्रभाव ) कहासे आया है ? कैसे तुम्हें प्राप्त हुआ है ? किस प्रकार सामने उपस्थित हुआ है ? उत्थान यावत् पुरुषकार पराक्रमसे यह सब प्राप्त हुआ है या अनुत्थानसे अकर्मसे यावत् अपुरुषकार पराक्रम से प्राप्त हुआ है ? ॥ १७० ॥
( પદાર્થોં ભાગ્યકૃત છે, અને શ્રમણુ ભગવાન મહાવીરની ધર્મપ્રજ્ઞપ્તિ સમીચીન નથી કે ઉત્થાન છે યાવત બધા પદાર્થો ભાગ્યકૃત નથી, તે હે દેવ ! તમારી એ દિવ્ય हेव-द्धि, दिव्य देव धुति, हिव्य हेवानुभाव ( असोङि अलाव ) ध्याथी माया ? તમને કેમ પ્રાપ્ત થયા ? કેવી રીતે સામે ઉપસ્થિત થયા ? ઉત્થાન યાવત પુરૂષાર પરાક્રમથી એ મધુ પ્રાપ્ત થયું છે યા અનુત્યાનથી અકર્માથી ચાવર્ત અપુરૂષકાર પરાક્રમથી પ્રાપ્ત થયુ છે? (૧૭૦)