________________
४१४
उपासनाने यस्स भद्दा भणइ एवं निरवसेसं जाव सोहम्मे कप्पे अरुणकते विमाणे उववन्ने । चत्तारि पलिओवमाई ठिई महाविदेहे वासे सिज्झिहिइ ॥ १५७ ॥ निक्खेवो ।। सत्तमस्स अगस्स-उवासगदसाण चउस्य अज्मयण
समत्त ॥ ४ ॥ निरवशेप यावत्सौधर्मे कल्पेऽरुणकान्ते विमाने उपपन्नः । चत्वारि पल्योपमानि स्थितिः। महाविदेहे वर्षे सेत्स्यति ॥ १५७ ॥ निक्षेपः ।।
सप्तमस्यागस्योपासफदशाना चतुर्थमभ्ययन
समाप्तम् ॥ ४ ॥
टीका सुगमैव ॥ १५१-१५७ ॥ इतिभी-विश्वविख्यात-जगदल्लभ-प्रसिद्ववाचक-पञ्चदशभाषाकलितललितकलापा लापक-प्रविशुद्धगद्यपचैनकनन्यनिर्मापक-बादिमानमर्द-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त-"जैनशास्त्राचार्य"-पदभूपित-कोल्हापुरगजगुरु' बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्री घासीलाल व्रति विरचितायामुपासकदशाङ्गमूत्रस्याऽगारधर्मसञ्जीवन्या ख्याया व्याख्याया चतुर्थ सुरादेवाख्यमभ्ययन
समाप्तम् ॥ ४ ॥
चौथा अध्ययन । अब चौथे अध्ययनका प्रारम्भ करते हैं____टोकार्थ -' उक्खेवो चउत्थस्स' इत्यादि उत्क्षेप-जम्बूस्वामीने कहा"भगवन् ! श्रमणे भगवान् महावीरने चौथे अध्ययनका क्या अर्थे कहा है?"
मुधर्मा स्वामीने 'उत्तर दिया-जम्बू ! उस काल उस समय बनारस नामकी नगरी थी। कोष्ठक चैत्य था। जितशत्रू राजा था । सुरादेव
चोथ अध्ययन । । હવે ચોથા અધ્યયનને પ્રારંભ કરીએ છીએ --
टीकार्थ- 'उक्खेवओ चउत्थस्स' या (१५१ थी १५७)
ઉલ્લે૫-જ બૂ સ્વામીએ કહ્યું “ભગવન! શ્રમણ ભગવાન મહાવીર સ્વામી, ચોથા અધ્યયનને શો અર્થ કહ્યો છે ”
સુધમાં સ્વામીએ ઉત્તર આપે - જ બૂ' એ કાળે. એ સમયે બનાસ નામની નગરી હતી કેઠક ચિત્ર હતુ જિતશત્રુ રાજા હતા સુરાવ ગાથાપતિ