________________
उपासकदशासूत्रे
1
मूलम् - तएण से कामदेवे समणोवासए तेणं देवेण सप्परू वेणं एव बुत्ते समाणे अभीए जाव विहरइ । सोवि दोचंपि तचपि भाइ, कामदेवी वि जाव विहरइ ॥ १०८ ॥ तए ण से देवे सपरूवे कामदेव समणोवासय अभीय जाव पासई पासित्ता आसु तीत्यर्थः, दूरॊहामि=आरोहामि - आरोक्ष्यामीति यावत्-लकारः प्राग्चत् । विषपरि गताभिः = विषपूर्णाभि निकुट्टामि= सातिशय दशामि ॥१०३ - १०७॥
छाया - ततः खलु स कामदेव' श्रमणोपासकस्तेन देवेन सर्परूपेणैवमुक्त सन् अभीतो यावद्विहरति । मोऽपि द्विवारमपि त्रिवारमपि भणति, कामदेवोऽपि यावद्वि हरति ॥ १०८ ॥ ततः खल्ल स देवः सर्परूपः कामदेव श्रमणोपासकमभीत याव श्रावकसे इस प्रकार बोला- “ अरे कामदेव श्रावक ! तू शील आदिको भग नही करता तो मै शीघ्र ही तेरे शरीर पर ' सर-सर ' करता हुआ चढ़ता हूँ | चढ़कर पीछेसे तीन बार गलेको लपेट लूगा, जिससे तू अत्यन्त दुःखसे वेहोस होकर असमय मे ही जोवन से हाथ धो लेगा । "
यहाँ ' उग्रविष, चढविष ' आदि पदों का प्रायः एकसा अर्थ है किन्तु अत्यन्त ही विषैला बताने के लिए अनेक पदोंका प्रयोग किया है ।। १०७ ॥ टीकार्थ- ' तर ण से ' इत्यादि सर्परूप धारी देवता के ऐसा कहने पर भी कामदेव श्रावक निर्भय यावत् विचरता रहा । उसने दूसरी बार कहा, तीसरी बार कहा, मगर कामदेव जैसा का तैसा विचरता रहा ||१०८|| तब सर्परूप देवने कामदेव श्रावकको निर्भय यावत् देखा, હતા ત્યા તે પડેાગ્યે પછી કામદેવ શ્રાવકને આ પ્રમાણે કામદેવ શ્રાવક ! તુ શીવ આદિને બગ નહીં કરે તે હું સડસડાટ કરતે ચઢીશ, પછી ત્રણવાર ગળાને લપેટા લઈશ, દાઢાથી તારી છાતીમા ડંખ દઈશ, જેથી તુ અત્યત ૪ ખથી
7
३८२
કહેવા લાગ્યા “ અરે શીઘ્ર તારા શરીર પર અને તીવ્ર ઝેરીલી બેહોશ થઈને અસમયેજ
भुवन शुभावी मेसीश
અહીં विष 'विष' आहि होना आय, मेसरा अर्थ है, પરંતુ અત્યંત ઝેરીલે બતાવવાને માટે અનેક પદેના પ્રયાગ
કરવ મા આવ્યે છે. ૧૦૭
टीकार्थ- 'तर ण से' इत्यादि सर्प३पधारी देवता भधा छता अमदेव શ્રાવક નિર્ભીય યાવત્ વિચરી રહ્યો તેણે બીજી વાર કહ્યું, કામદેવ જેમના તેમ વિચરી રહ્યા (૧૦૮) ત્યારે સર્પરૂપ
ત્રીજી વાર કહ્યું, પરંતુ દેવતાએ સમદેવ શ્રાવકને
·