________________
अगारधर्मसञ्जीवनी टीका में १सू ५८ अरिहतचेइय-शब्दार्यः ३२१
किञ्च चैत्यशब्देन प्रतिमार्थम्य कचिदपि शास्त्रा-ऽभिधान-कोप काव्यादिष्वनुपलम्भ एव, तथाहि प्रमाणानि
'चैत्योद्देशिकस्य साधूनुदिश्य कृतस्य' इति प्रागुक्तकल्पभाष्यव्याख्याया क्षेमकीतिरभिवानराजेन्द्रश्च, 'चैत्य' व्यन्तरायतन मिति सूत्रकृताङ्ग स्थानाग-समवायाग भगवती ज्ञातामकयो पाशकदशा ऽन्तकृदशा ऽनुत्तरोपपातिकदशा प्रश्नव्याकरण विपाकेपु, 'चैत्यमुद्यान' मिति, 'पुण्णभद्दे चेहरा' 'गुणसिलए चेहए' 'छत्तपलासए चेहए' 'पुप्फचेहए' 'दुइपलासए चेहए' 'बहुसालए चेइए' 'कोहए चेइए' इत्यादिनौपपातिकादिशास्त्रेषु, 'चैत्य साक्षानिन सुप्रशस्तमनोहेतुत्वा'दिति राजप्रश्नीयव्याख्याया मलयगिरि ।
इसके अतिरिक्त 'चैत्य' शब्दका प्रतिमा अर्थ किसीभी शास्त्र, व्याकरण, कोश, काव्य आदिमे नहीं पाया जाता। प्रमाण इस प्रकार है
पूर्वोक्त वृहत्कल्प भाष्यकी टीकामे क्षेमकीर्तिने कहा है-"चैत्योदेशिकस्य" अर्थात् माधुके लिए किये हुए अशन आदिका । यही अभिधान राजेन्द्र कोपमे भी कहा है । सूत्रकृताग, स्थानाग, समवायाग, भगवती, ज्ञाताधर्मकथा, उपासकदशा, अन्तकृदशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण और विपाकसूत्रमें चैत्यका अर्थ व्यन्तरायतन किया है । 'पुण्ण भदे चेइए, गुणसिलए चेहए, छत्तपलासए चेहए, पुष्फचेहए, दूइपलासए चेहए, बहुसालए चेहए, कोट्ठए चेहए' इत्यादि पदोंमें चैत्यका अर्थ उद्यान किया है। राजप्रश्नीय सूत्रकी व्याख्यामें આપ્યું નથી, તેમજ સમ્યકત્વ યા તેના અતિચારોની પેઠે પ્રતિમાપૂજનના અતિચારો પણ બતાવ્યા નથી
से 6Iत "थैत्य" Aण्टन अर्थ "प्रतिमा" प शास व्या४२९, કિશ, કાવ્ય આદિમાં જોવામાં આવતું નથી પ્રમાણે આ રહ્યા -
पूर्वजित ७.४६५ मायनी मा समातिय ४ छ । चैत्योद्देशिकस्य' અર્થાત્ સાધુને માટે તૈયાર કરેલા અશનાદિને એમજ અભિધાન રાજેન્દ્ર કેષમાં પણ ४ा समानाम, स्थाना1, मभपायाग, सती, धर्म४या GIR४-४ा, આ તકૃદશા, અનુત્તરપપાસક દશા, પ્રશ્ન-વ્યાકરણ, અને વિપાકસૂત્રમાં ચિત્યને અર્થ व्य-तरायतन देशो "पुण्यमद्दे चेइए, गुणसिलए चेइए, छत्तपलासए चेहए, पुप्फवेइए, दुइपलासर चेइए, बहुसालए चेइए, फोटुए चेइए" ઈત્યાદિ પદાર્થોમાં મૈત્યને અર્થ ઉદ્યાન કર્યો છે, રાજશ્રીય સૂત્રની વ્યાખ્યામા મલયગિરિએ ચત્યને અર્થ સાક્ષાત જિન ભગવાન કહ્યો છે, અને કારણે એવું