________________
अगारसञ्जीवनी टीका अ. १ सू ५१ दिग्नतातिचारनिरूपणम् २८७
टोकग-अथ प्रथम भोजनत उपभोगपरिभोगपरिमाणवतस्यातीचारानाह
'सचित्ते'ति-मचित्तपदार्थपरिहारिणा सचित्तस्य तद्विपये परिमाणवता वा तदधिकस्य सचित्तस्य वादन प्रथमः । १ । सचित्ते सचेतने वृक्षादावित्यर्थः, प्रतिवद्ध-सम्बद्ध यद् गुन्द्रादि पकफलादि वा तस्याऽऽहारो, यद्वा 'सचित्तत्वदष्ठिं निस्सार्य क्षेप्स्यामि केवल रसादिमात्र चूषिष्यामी'ति बुद्धाऽऽनादिफलानामाहारो द्वितीय । २। ईपत्पकाः अपकाः, अल्पार्थकोऽत्र नळू 'अनुदरा कन्ये'-त्यादिवत्, तदुक्तम्
" तत्सादृश्यभावश्च, तदन्यत्व तदल्पता ।
अप्राशस्त्य विरोपश्च, नगाः पट् प्रकीर्तिता. ॥१॥" इति । पाणिज्य, (११) यन्त्रपीडनकर्म, (१२) निर्लान्छनकर्म, (१३) दवाग्निदापन, (१४) सरोहृदतडागशोपण, (१५) असतीजनपोपण ।
पहले भोजनसे उपभोगपरिभोगपरिमाण व्रतके अतिचार कहते हैं
(१) सचित्ताहार -मचित्त पदार्थों के त्यागी, अथवा मर्यादा करलेने वाले द्वारा परिमाणसे अधिक सचित आहारका खाया जाना।
(२) सचित्तप्रतिकद्वाहार-सचित्त वृक्ष आदिके साथ मिले हुए गोद, पके फल आदिका भोजन करना, अथवा "गुठली सचित्त है उसे फेंक दगा और रस-रस चूस लँगा"ऐसा विचार कर आम आदिका खाना दूसरा अतिचार है।
(३) अपकौषधिभक्षणता-अपक्क अर्थात् अल्प (थोडी) पकी हुई वनस्पतिका भक्षण करना तीसरा अतीचार है । दोनो रूप मिले रहनेके (२०) BAngrय, (११) यीsम', (१२) निef , (१३) ४ापन, (१४) सहितागापy, (१५) असतीशनपोषय
પ્રથમ ભેજનથી ઉપભેગપરિભેગપરિમાણવ્રતના અતિચાર કહે છે
(૧) સચિત્તા,૨–સચિત્ત પદાર્થોના ત્યાગી અથવા મર્યાદા કરનારા દ્વારા પરિમાણથી વધારે સચિત્ત આહાર ખવાઈ જ તે
(૨) સચિત્તપ્રતિબદ્ધાહાર-સચિત વૃક્ષ આદિની સાથે મળેલ ગુદર, પાકા ફળ, આદિનું ભજન કરવું તે, અથવા “ગેટલી સચિત્ત છે તે ફેકી દઈશ અને રસ-રસ ચૂમી લઈશ” એમ વિચારીને કેરી આદિ ખાવી તે બીજે અતિચાર છે - (૩) અપકવવધિભક્ષણતા-અપકવ અર્થાત છેડી પાકેલી વનસ્પતિનું ભક્ષણ કરવુ તે ત્રીજો અતિચાર છે બેઉ (કાચા-પાકા) રૂપ મળેલા હોવાથી પાકેલાને સદેહ થત