________________
अगरधर्मसञ्जीवनी टीका सू० ५० इच्छापरिमाणत्रताविचारनिरूपणम् २८५
एतच्छाया च—
" व्रतस्यास्यापि पञ्चैवातीचाराः प्रकीर्त्तिताः । उस्तिरश्चि मर्यादाया अतिक्रमाः ॥ १ ॥ पूर्वादिपु तथा मर्यादितक्षेत्र विवर्द्धनम् । मर्यादा नियमो येषादिशो यादृशः कृतः ॥ २ ॥ एतद्विस्मरण चैत्र, क्रमेणेह निदर्शिता . ॥” इति । ॥ इति सूत्रार्थः ॥ ५० ॥
मूलम् - तयानंतर जणं उवभोगपरिभोगे दुविहे पण्णत्ते, त जहा - भोयणओ कम्मओ य । तत्थ ण भोयणओ समणोवासएणं पच अइयारा जाणिवा न समायरियन्वा, तजहा सचित्ताहारे, सचित्त पडिवद्धाहारे, अप्पउलिओ सहिभक्खणया, दुप्पउलिओ सहि भक्खणया, तुच्छोसहिभक्खणया ।
कम्मओ णं समणोवासएण पणरस कम्मादाणाइ जाणियव्वाइ, न समायरियव्वाई, त जहा
(१) इगालकम्मे, (२) वणकम्मे, (३) साडीकम्मे, (४) भाडीकम्मे, (५) फोडीकम्मे, (६) दत्तवाणिजे, (७) लक्खवाणिजे, (८) रसवाणिज्जे, (९) विसवाणिज्जे (१०) के सवाणिज्जे, (११) जंत
जान-बूझकर कोई ऊर्व आदि किसी दिशा के प्रमाणका उल्लघन करे तो अनाचार होगा । चौथा अतिचार भी तन तक ही रहता है, जब तक कि व्रतकी अपेक्षा रखता हो, आगे वह भी अनाचार हो जाता है । सग्रह गाथाएँ गतार्थ हैं ॥ ५० ॥
તા અતિચાર કહેવાય છે, જાણી-ખૂઝીને કાઇ ઊર્ધ્વ આદિ દિશાનું ઉલ્લંઘન કર્યુ હાય તે તે અનાચાર થાય છે ચેથા અતિચાર પણ જ્યા સુધી વ્રતની અપેક્ષા રાખતા હાય ત્યા સુધીજ તે અતિચાર રહે છે, આગળ જતા તે પણ અનાચાર થઈ જાય છે સગ્રહ ગાથાએ ગતાય છે (૫૦)