________________
२८४
-
-
उपासकदशामने छाया-तदनन्तर च खल दिग्नतस्य पञ्चातीचारा ज्ञातव्या न समाचरितव्या तघथा उर्चदिक्रममाणातिक्रमः, अघोदिममाणातिक्रम, तिर्यन्दिाममाणातिक्रम क्षेत्रद्धिः स्मृत्यन्तर्धानम् ६ ॥ ५० ॥
टीका-वाति-यथाक्रममा दिदिइमर्यादाया अतिक्रम प्रथमो द्वितीय स्तृतीयश्च । एते त्रयोऽनाभोगतोऽतीचाराशपूर्वादिदिभुगमनाऽऽगमनार्थ नियतस्य क्षेत्रस्य कार्यावश्यकत्यवशादेवस्या दिशः सकाशात्कश्चिदशमपहत्याऽऽवश्यकतानु सार दिगन्तरे सयोज्य परिवर्तन-क्षेत्रद्धिः । अय च व्रतमपेक्ष्य समाचरितत्वादती चार।४ा स्मृतेम्मरणस्य अन्तर्धा व्यवधान स्मृत्यन्तर्धा स्मरणापभ्रश इत्यर्थः। यस्या दिशि याशी नियतामर्यादा तस्या विस्मरणमिति भाव.।५।भरेमाःसग्रहगाथा:
[सग्रहगाथा ] " वयस्सस्सवि पचेव, अइयारा पकित्तिया । उड्डे हे? तिरिस्खम्मि, मज्जायाए अइकमा ॥ १ ॥ पुन्वाइसु नहा मज्जाइयश्खेत्तविवडूण । मज्जायाणियमो जेसिं, दिसाए जारिसो कओ।॥ २॥
एयविमरण चेच, कमेणे णिदसिया।" इति । टीकार्थ-'तयाणतरचे'-त्यादि इस के अनन्तर दिग्वत के पांच अति चार जानना चाहिए किन्तु सेवन नहीं करना चाहिए। वे ये हैं-(१) ऊर्वदिक्प्रमाणातिक्रम-ऊची दिशाके प्रमाणको उल्लघन करना, (२) अधोदिक्प्रमाणातिकम-नीची दिशाकी सीमाको भग करना (३) तिग्दि
प्रमाणातिक्रम-तिरछीपूर्व आदि दिशाओंकी मर्यादाका उल्लघन करना, (४) क्षेत्रवृद्धि-पूर्वादि दिशाओमें गमन-आगमन के लिए नियत किय हुए क्षेत्रको आवश्यकता होने पर दुमरी दिशाके कुछ अशको मिला कर बढा लेना, (५) स्मृत्यन्तर्धान-नियतमर्यादाको भूल जाना। इनमेस पहेलेके तीन अतिचार बुद्धिपूर्वक न हों तब अतिचार कहलाते हैं,
दीकाथ-'तयाणतर' चे-त्या त्या२पछी हिजतना पाय मतियार तgalanjan પણ સેવવા ન જોઈએ તે આ પ્રમાણે – (૧) ઊધ્વરિપ્રમાણતિક્રમ-ઉચી_દિશાના પ્રમાણુ ઉલ ઘન કરવું, (૨) અદિપ્રમાણતિકમ–નાચી દિશાની સીમાને છે કરવા, (૩) તિથ્રિપ્રમાણુતિક્રમ-તિછ પૂર્વ આદિ દિશાઓની મર્યાદાનું છે કરવું, (૪) ક્ષેત્રવૃદ્ધિપૂર્વાદ શાઓમાં જવા-આવવાને માટે નક્કી કરેલા છે કઈક ભાગ જરુર પડતા બીજી દિશામાં મેળવીને વધારે કરી લે, (પ) મૃત્ય અનિયત મર્યાદાને ભૂલી જવી તે એમાના પહેલા ત્રણ અતિચર બુદ્ધિપર્ક -
नय