________________
२७२
उपासकदशास्त्रे
46
लेखन, तद्रूपा क्रिया कूटलेख किया - अन्यदीया मुद्राद्यङ्कितां लिपि हस्तादिकौशलवशा दक्षरशोरनुकृत्य परश्चनार्थ सर्वथा तदाकारतया लेखनमित्यर्थः, अनाचारातीचारी तु माग्देवभोगानाभोगाभ्यामवगन्तव्या । ५ । इत्थमत्र सहगाया :एत्थ य पचयारा, बुचते लाख लवणोवेया । महसम्भवाण तह, अव्मक्ग्वाण रह्स्सस्स ॥ १ ॥ णियदार मतभेओ, मुसोवणसो य कडलेही य । एएसिं पचण्ड, कमसो रूव भणिजए अग्गे ॥ २ ॥ अवियार जो मित्रा, दोसारोनो परत्थ' तु चोरो ! तु णीओ' इचेव, सहसम्भवाणमागमे वृत्त ॥ ३ ॥ एगते मितेहि, गुज्झ ज किंपि मतयतेसु । मिच्छादोमाऽऽरोवो, अभक्खाण रहस्समक्खाय ॥ ४ ॥ णिय थी मित्ताईण, सभेओ गुज्झमतपभिइस्स | णियदारमतभेओ, णायच्वो अह मुमोवएसो सो ॥ ५ ॥
एतच्छाया च-
66 अत्र च पञ्चातीचारा उच्यन्ते लक्ष्यलक्षणोपेताः । सहसाभ्याख्यान तथा अभ्याख्यान रहस्यस्य ॥ १ ॥ निजदारमन्त्रभेदो मृपोपदेशश्च कूटलेखच । एतेपा पञ्चाना क्रमशो रूप भण्यतेऽग्रे ॥ २ ॥ ̈ अविचार यो मिथ्या दोषारोप पत्र 'त्व चौरः । त्व नीच" इत्येव, सहसाभ्याख्यानमागमे उक्तम् ॥ ३ ॥ एकान्ते मित्रैर्गुह्य, यत्किमपि मन्त्रयत्सु । मिथ्यादोषारोपोऽभ्याख्यान रहस्यमाख्यातम् ॥ ४ ॥ निजी मित्रादीना, सभेदो गुमन्त्रप्रभृतेः । निजदारमन्त्रभेदो, ज्ञानव्योऽथ मृषोपदेश' स ' ॥ ५ ॥
दूसरेकी मुहर आदि लगाकर, हाथकी सफाईसे दूसरेके अक्षरोकी बहू नकल करके उसीके ढँगले लिख देना कूटलेख क्रिया है । यहभी पहले की तरह ही यदि बुद्धिपूर्वक हो तो अनाचार है और बुद्धिपूर्वक न हो तो अतिचार है । सग्रह गाथाओका अर्थ भी यही है ॥ ४६ ॥
જોઠ લેખ લખવા અર્થાત્ બીજાને સહી – સીક્કો કરવા, હાથની સફાઇથી ખીજના અક્ષરાની હુહૂ નકલ કરવી અને એની ઢબે લખાણ કરવુ, એ કૂ લેખક્રિયા છે એ પણ પહેલાની પડે બુદ્ધિપૂર્વક થાય તે અનાચા છે અને બુદ્ધિપૂર્વક ન થઈ હાય તે અતિચ છે (૧) સગ્રહ ગાથાઓના અ પણ એજ છે (૪૬)
~