________________
अगारधर्मसञ्जीवनी टीका सू० ५० इच्छापरिमाणव्रतातिचारनिरूपणम् २८१
मलम-तयाणंतरं च ण इच्छापरिमाणस्त समणोवासएणं पंच अइयारा जाणियवान समायरिया, तजहा खेत्तवत्थुपमाणाइक्कमे, हिरणसुवण्णपमाणाइक्मे, धणधन्नपमाणाइकमे, दुपयच्चउप्पयपमाणाइकमे, कुवियधातुपमाणाइकमे ५ ॥४९॥
छाया- तदनन्तर च खलु इच्छापरिमाणम्य श्रमणोपासकेन पञ्चातीचारा ज्ञातव्या न समचरितव्या तद्यथा-क्षेत्रवास्तुप्रमाणातिक्रम , हिरण्यसुवर्णप्रमाणातिक्रमः, धनधान्यप्रमाणातिक्रम , द्विपदचतुष्पदप्रमाणातिक्रम', कुप्यधातुप्रमाणातिक्रम ॥५॥ ४९ ॥
टीका क्षेत्र'-नि-दृष्टिनद्यादिजलसेकेन मस्योन्पादनसमर्था भूमि क्षेत्र, भूमिगृहोपरिगृहतदुभयगृहस्वरूप च वास्तु, एनयोयत्ममाण-मर्यादा तदतिक्रमः तदुल्लङ्कन प्रथमः (१) । दीनारालङ्करणादिरूपे घटितम्याघटिस्य वा रजतस्य
टीकार्थ-'तयाणतर चे'-त्यादि इसके अनन्तर श्रमणोपासकको इच्छा परिमाण व्रत के पाच अतिचार जानना चाहिए, किन्तु सेवन न करना चाहिए। वे इस प्रकार है-(१) क्षेत्रवास्तुप्रमाणातिक्रम, (३) धनधान्यप्रमाणातिक्रम, (४) द्विपदचतुष्पदप्रमाणातिकम, (५) कुप्यधातुप्रमाणातिक्रम।
(१) वर्षा या नदी आदिके जलसे सीचे जाने पर धान्यको उत्पन्न करनेवाली भूमिको क्षेत्र कहते हैं । एक मजिल वाले और अनेक मजिल वाले दोनों प्रकार के गृहों को वास्तु कहते हैं। इनकी जितनी मर्यादा की हो उसका उल्लघन करना क्षेत्रवास्तुममाणातिकम है।
(२) दीनार (मुहर-सिक्का) तथा आभूषण रूप अर्थात् घडी हुई या टीकाथे-'तयाणतर चे'-त्या पछी श्रमपास ४२७परिभाय बना पाय पतिચાર જાણવા જોઈએ, પણ સેવવા ન જોઈએ તે આ પ્રમાણે છે – (૧) ક્ષેતવાસ્તુપ્રમयातिभ, (२) हिरण्यसुवर्य प्रभातिभ, () बनधान्यभायातिभ, (४) द्वि५६ न्यतु०५६प्रभातिभ, (५) यमातिम
વરસાદ કે નદી અદિનું પાણી સીંચીને ધાન્યને ઉત્પન્ન કરનારી ભૂમિને ક્ષેત્ર કહે છે એક મજલાવાળા અને અનેક મજલાવાળા-બેઉ પ્રકારના હેને વાસ્તુ કહે છે એની જેટલી મર્યાદા કરી હોય તેનું ઉલઘન કરવુ એ ક્ષેત્ર-વાસ્તુ પ્રમાણતિકમ છે
(૨) સોના મહોરે તથા આભૂષણરૂપ અર્થાત્ ઘડેલા કે નહીં ઘડેલા સોન–