________________
अ० टीका अ.१ सू.११ धर्म० नरकादिगतिमाप्तिस्थान (४) निरूपणम् १४१
[धर्मफया मूलम् ] णेरइयत्ताए कम्म पकरेत्ता णेरइएस उपवज्जति, तजहा-महारभयाए, महापरिगहयाए, पचिंदियवहेण, कुणिमाहारेण । एव एएण अभिलावेण तिरिक्खनोणिएम
[धर्मस्थाछाया ] नैरयिकतायाम प्रकृत्यनैरयिकेपु उपपद्यन्ते, तद्यथा-महारम्भतया, महापरिग्रहतया, पञ्चेन्द्रियवघेन, कुष्पपाहारेण । एउमेतेनाभिलापेन तैर्यग्योनिकेषु, मायितया
पुनः प्रकारान्तरेण वक्तुमाह___ 'त'मिति-त-धर्मम् । एवद्-अग्रे क्ष्यमाणरीत्या। खलु-निश्चयेन । स्थान:प्रकारैः। नरयिस्तायाः नाररित्वस्य । प्रकुर्वन्ति प्रश्नन्ति । प्रकृत्य बदध्वा, नारक नाम गोत्रे मणी वद् वा मृत' समित्यर्थः । एव मनुष्यादिष्वपि सगमनीयम् । नैरयिकेपु-निरयभवेषु नारकजीवेष्वित्यर्थः । उपपद्यन्ते उत्पन्ना भवन्ति । तद्यथातान्येव चत्वारि स्थानानि दर्शयति-महारम्भतया-महान् आरम्भः पञ्चेन्द्रियादिव धबहुल: सर शोपणोष्ट्राचादिवाहनादिरूपो येपा, तझायो महारम्भता, तया (१)। महापरिग्रहतया महान् परिग्रह अनधान्यादिममत्व येपा तद्भावो महापरिग्रहता तया (२) । पञ्चन्द्रियवन-मनुष्यतिर्यप्राणनाशनेन (३)। कुणपाहारेण-मास भक्षणेन (४)। एवमेतेनाभिलापेन इत्यमनेनैव क्रमेण-"एव खलु चतुर्मि स्थान
दूसरी तरहसे धर्मका व्याख्यान करते है
चार स्थानों से जीव नरकका आयुकर्म यांधता है और काल करके नारकी में उत्पन्न होता है । वे चार स्थान इस प्रकार हैं(१) महा आरभ करनेसे-जिसमें पचेन्द्रिय आदिका वध होता हो ऐसे तालाब सुखाने आदिसे, (२) महापरिग्रह रखनेसे अर्थात् धनधान्य आदिमें तीव्रतर लालसा रखनेसे, (३) मनुष्य तिर्यच आदि पचेन्द्रिय का वध करनेसे, (४) मास-भक्षण करनेसे ।
इसी प्रकार चार स्थानोसे जीव तिथंच--आयुकर्म धिता है હવે બીજી રીતે ધર્મનું વ્યાખ્યાન કરીએ છીએ –
ચાર સ્થાનેથી જીવ નરકનું આયુકર્મ બાંધે છે અને કાળ કરીને નારકીમા ઉત્પન્ન થાય છે તે ચાર સ્થાન આ પ્રમાણે -(૧) મહાઆર ભ કરવાથી–જેમાં પચે દિય બાદિન વધ થતું હોય એવા તલાવ સુકાવવા વગેરેથી, (૨) મહાપરિગ્રહ રાખવાથી અથત ધન ધાન્ય આદિમ તીવ્રત૨ લાલસા રાખવાથી, (૩) મનુષ્ય તિર્યંચ આદિ પચેદ્રિયને વધ કરવાથી, (૪) માસ ભક્ષણ કરવાથી
આ પ્રમાણે ચાર સ્થાનેથી જીવ તિર્યચ-આયુકર્મ બાંધે છે અને કાળ કરીને