________________
२६२
उपासकदवा
छाया - इह खलु हे भानन्द ! श्रमणो भगवान महावीर मानन्द श्रमणोपासकमेवमवादीत् एव खलु भानन्द 1 श्रमणोपासकेनाभिगतजीवाजीवेन यावदनतिक्रमणीयेन सम्यक्त्यस्य पञ्चातीचाराः प्रधाना ज्ञातव्यान समाचरितव्याः तद्यथा शङ्का, फाड़ा, विचिकित्सा, परपापण्डमशसा, परपापण्डसस्तवः ॥ ४४ ॥
टीका - सम्यक्त्वस्य = पाहूनिर्दिष्टस्वरूपस्य । 'पेयाल' इति प्रधानवाचको देशी शब्दः । तद्यथा तानेव पञ्चातीचारान् दर्शयति शङ्कादुपदिष्टेषु तत्वेषु सर्वतोऽशो चा असत्यतया सशयकरणम् । काक्षा=सर्वतो देशतच मिथ्यादर्शन स्याभिलापः । विचिकित्सा = एतस्य महनस्तपोदानादिमयासस्य फल भविष्यति न
टीकार्थ- 'इह खलु' इत्यादि भ्रमण भगवान् महावीर, आनन्द श्रावक से इस प्रकार बोले - " हे आनन्द ! जीव अजीवके स्वरूपको जाननेवाले यावत् अनतिक्रमणीय श्रावकको पूर्वोक्त सम्यक्त्वके पाँच प्रधान अतिचार जानने चाहिए, किन्तु उनका आचरण न करना चाहिए। वे अतिचार इस प्रकार हैं-- (१) शङ्का, [२] काहक्षा, [३] विचिकित्सा, [४] परपापण्डप्रशसा, [प] परपाषण्डसस्तव । सर्वज्ञ भगवान् द्वारा कथित तस्योंमे थोड़ी या पूरी असत्यताकी शका करना शका-अतिचार है १ । एक देशसे या सर्व देशसे मिथ्यादर्शन की अभिलाषा करना काक्षा अतिचार है २ । ' इस महान् दान या तपका फल मिलेगा या नहीं इत्यादि सशय करना विचिकित्सा अतिचार है ३ । सर्वज्ञ द्वारा न कहे हुए धर्मकी प्रशंसा करना पर पाषण्डप्रशसा 'अतिचार है ४ । सर्वज्ञद्वारा न कहे हुए धर्मका परिचय करना परपाषण्ड सस्तव अतिचार है ५ | टीकार्थ - "इह खलु" इत्याह श्रमायु भगवान् महावीर मान६ श्रात्रउने आ प्रभा કહ્યુ હું આનદ જીવ–મજીવના સ્વરૂપને જાણનારા યાવત્ અનતિક્રમણીય શ્રાવક પૂર્ણાંકત સમ્યક્ત્વના પાચ પ્રધાન અતિચારા જાણવા જોઇએ, પણ આચરવા ન જોઈએ
-
પરપાખ ડપ્રશ સા, (૫) પરપાખડેસ સ્તવ સર્વજ્ઞ ભગવાને કહેલા તત્ત્વામા ચાડી કે વધુ અસત્યતાની શ કા કરવી એ શૂકા – અતિચાર છે (૧) એક દેશે કરીને અથવા સર્વી દેશે કરીને મિથ્યાદર્શનની અભિલાષા કરવી એ કાક્ષા અતિચાર છે આ મહાન્ દાન અથવા તપનુ ફળ મળશે કે નહિ ? એ પ્રમાણે સશય કરવે એ વિચિકિત્સા અતિચાર છે . (૩) સર્વાગે ન કરેલા ધર્સની પ્રશંસા પરપાખ ડપ્રશ સા—અતિચાર છે (૪) સન્ને ત કરેલા ધમના પરિચય परभाय्म उस स्तव-मतियार छे (4)
6
(२)
કરવી એ કરવા. એ