________________
१५८
उपासक दशाङ्गणे
प्रियमेव वदेत्सत्य - मपृष्टो नोत्तर स्पृशेत् ||२२|| मध्ये कस्यापि वार्त्ताया, विच्छेद न समाचरेत् । न ब्रूयात्स्वगृरच्छिद्र, पुरतो यस्य कस्यचित् ॥२३॥ नैव चस्तु व्यवहारे - दज्ञातमपरीक्षितम् । न कुर्यात्कस्यचित्कीर्त्ति, -खण्ड विश्वासघातनम् ||२४|| योगक्षेम च्छेद-भेदी, ग्रामादीना न साधयेत् । न भुञ्जीतावण्टयित्वा वस्तु किञ्चिदपि कचित् ||२५|| अनीत्या नार्जयेद्द्रव्य, निजमूलधनापहम् । तन्नाऽऽचरेज्जातु यत्स्यादिहामुत्र च गर्हितम् ||२६|| परस्त्रिया सहैकाकी, न गच्छेन्न च सवदेत् । न वा तया महैकान्तवासमामादयेदपि ॥२७॥
१ 'सत्य चे' त्यर्थ ।
वदेत्, अपृष्टो नोत्तर दद्यात्, म ये रस्यापि वार्त्तायाम्छेद न कुर्यात्, गृहच्छिद्र कस्मैचिदपि न कथयेत्, किमपि त्वपरीक्ष्यापरिज्ञाय च न व्याहरेत् कस्यापि मतपत्ती हस्तक्षेप, विश्वासघात, ग्रामादेयोग क्षेमयोभ्छेदभेद । च न कुर्यात्, अष्ट freवा किश्चिदपि न जातु गुञ्जीत, अनीतिच्या द्रव्य नात्
"
1
,
पूछे उत्तर न दे, कोई बात चीत करता हो तो श्रीचमें न बोले, घरकी बुराई किसीसे न कहे, विना जाने और परीक्षा किये किसी वस्तुका व्यवहार न करे, किमीको प्रतिपत्तिमे हस्तक्षेप न करे, विश्वासघात न करे, ग्राम नगर आदिके योग-क्षेम (अलब्ध वस्तुके लाभ करने और mount रक्षा करने) मे विघ्न न डाले । विना बाटे ( पास में बैठे हुओको विना दिये) कभी किसी वस्तुको न खावे, अन्याय से धनोपाजैन न करे, इसलोक परलोकसे प्रतिकूल न करे, परस्त्री के साथ शेपना) रोगोनी साथै विवाहाहि - सघन परित्याग भरे, प्रिय सत्य मासे, વિના પૂછયે ઉત્તર ન દે કાઈ વાતચીત કરતા હાય તેના વચ્ચે ન મેલે, ઘરના છિદ્રની વાત કોઈને ન કહે, એળખ્યા વિના અને પરીક્ષા કર્યા વિના કોઇ વસ્તુના વ્યવહાર ન કરે, કાષ્ટની પ્રતિપત્તિમા હાથ ન ઘાલે વિશ્વાસઘાત ન કરે, ગામ નગર આદિના વેગક્ષેમમા (અલબ્ધ લબ્ધ વસ્તુની રક્ષા કરવામા) વિઘ્ન ન નાખે, ભાગ અપ્યા વિના) કદાપિ કઇ વસ્તુ ન ખાય, ઇહલેાક પલેાકથી પ્રતિકૂળ કાર્યો ન કરે, પરસ્ત્રીની
કરવામાં અને
વસ્તુના લાભ વહેચ્યા વિના (પાસે રહેલાઓને અન્યાયથી ધનપાન ન કરે, સાથે એકલેા ન જાય, ન મેલે
९