________________
२४०
COM
उपासकदा
आहारो गत्तसकारी, यभवेरं तहा पुणो । अव्वावारोति तन्भेया चउरो परिकित्तिया ॥ ३ ॥ ऍिएवि दुविश घुत्ता, देसओ सव्वओ तहा । कहेमि लक्खण एसिं, सव्वेसिं च पि पि ॥ ४ ॥
आहारो गात्रसत्कारो ब्रह्मचर्ये तथा पुनः । अव्यापार इति तद्भेदात्वारः परिकीर्तिताः ॥३॥ एतेऽपि द्विविधा उक्ता देशतः सर्वतस्तथा । कथयामि लक्षणमेपा सर्वेषा च पृथक् पृथक् ॥४॥
निवसनमुपवास इति पोषधोपवासः । एतत्तु व्युत्पत्तिमात्रमस्य मवृत्तिनिमित्तत्व त्वाहारादिचतुष्टयपरित्याग एवेति ध्येयम् । अष्टमीचतुर्दश्यमावास्यापूर्णिमास पर्वतिथिषु व्रताऽऽचरणाद्वैशद्येन धर्मपुष्टिः सपद्यते इत्यासु तिथिषु यदुपवसन तद्ि त्यर्थः । अय च - आहार शरीरसत्कारत्याग ब्रह्मचर्याऽव्यापारभेदाचतुर्द्धा, एते चत्वारो द्विधा - देशतः सर्वतश्च तत्र - आचामाम्लादिकरण देशत आहार, चतुर्विहैं । अथवा इसी व्युत्पत्ति के अनुसार अष्टमी आदि पर्वतिथियों को भी पोषध कहते हैं । उनमें आहार आदिका त्यागरूप गुणको धारण करके निवास करना पोष॑धोपवास है । यह अर्थ तो व्युत्पत्तिजन्य है, इसका प्रवृत्ति- अर्थ है आहार - आदि-चतुष्टयका परित्याग करना । तात्पर्य यह कि अष्टमी, चतुर्दशी, अमावास्या और पूर्णमासी, इन पर्व- दिनों में इस व्रतका आचरण करनेसे धर्मकी अधिक पुष्टि होती है, इसलिए इन दिनोंमें उपवास करना पोषधोपवास है । यह चार प्रकारका है --( आहार त्याग, (२) शरीर सत्कार त्याग, (३) ब्रह्मचर्य और (४) अव्यापार । इन चारोंके दो दो भेद हैं- एकदेशसे और सर्वदेशसे । (१) आषिल
વ્યુત્પત્તિને અનુસરીને આઠમ આદિ પતિથિને પણ પેષધ કહે છે એ તિથિમા આહાર આદિના ત્યાગરૂપ ગુણને ધારણ કરીને નિવાસ કરવા એ રાષધે:પવાસ છે એ અ તા વ્યુત્પત્તિજન્ય છે, એના પ્રવૃત્તિ-અર્થ છે. માહાર આદિ ચતુષ્ટયના પરિત્યાગ કરવા તે તાપ એ છે કે આઠમ, ચૌદશ, અમાસ અને પૂનમ, પદિનામા એ વ્રતનુ આચરણ કરવાથી ધર્મની અધિક પુષ્ટિ થાય છે, માટે દિવસેામા ઉપવાસ કરવા એ પાષધાપવાસ છે એ ચાર પ્રકારને છે. (૧) આહાર त्याग, (२) शरीर-सत्र - त्याग, (3) ब्रह्मार्थर्य गने (४) ब्यापार એ ચારેના પુન ખષે ભેદ છે, એકદેશે કરીને અને સર્વદેશે કરીને (૧) અય ખિલ આદિ