________________
अगारधर्म सञ्जीवनी टीका अ० १ सु० २२-२३ आणन्दो भोगपरिभोग २५३
मलम-तयाणंतर चणे उवभोगपरिभोगविहि पच्चक्खाएमाणे, उल्लणियाविहिपरिमाणं करेइ । नन्नत्थ एगाए गंधकासाईए,अवसेसं सब उल्लणियाविहिं पच्चक्खामि ॥२२॥ तयाणतरं च णं दंतवविहिपरिमाण करेइ । नन्नत्थ एगेणं अल्ललट्टीमहुएणं, अवसेस वशदण्डेन चतुरस्रविंशनिवशदण्डपरिमिता भूमिनिवर्तन, लोके 'वीघा' इति मसिद्ध, निवर्तनाना शत निवर्तनशत, तदस्यास्तीति निवर्सनशतिक तेन-तादशहलसख्ययेत्यर्थस्ततश्च निवत्तन (पीघा)शतिकहलसग्ख्यया पञ्चशतेभ्यो हलेभ्योऽन्यद्भूम्यन्तर प्रत्याख्यामीति निर्गलितोऽर्थः । यात्रा प्रस्थान सा प्रयोजन येषा तानि यानिकाणि दिक्षु यात्रिकाणि-दिग्यात्रिकाणि तेभ्यः, । सवाहनम्तृणधान्यादी नामुडौफन तत्प्रयोजनमेषामिति साराहनिकानि तेभ्यः । फलितमाह अवशेष मिति । एवमग्रेऽपि । शिष्टाः स्पष्टाः ॥ १७-२१ ॥ उसने क्षेन-वास्तुका परिमाण किया कि एक हलसे सौ बीघा दशहाय वासके दडसे चोरस चीसवास परिमाणभूमिको बीघा कहते है । भूमिके हिसारसे पाचसो लौकी अर्थात् पाच हजार वीघा भूमिके सिवाय, अन्य समस्त भूमिका प्रत्यारयात करता हूँ॥ १९ ॥ इसके बाद उसने शकटका परिमाण किया कि पाचसो यात्रासबन्धी और पाचसौ गृहोप करणादि [माल आसपाव] ढोनेके शकटोके सिवाय अन्य समस्त शको [गाडियो] का प्रत्याख्यान करता हूँ ॥२०॥ इसके बाद उसने वाहनका परिमाण किया कि चार यात्राके वाहन [सवारी] और चार माल ढोनेवाले वाहनोंके सिवाय अन्य समस्त वाहनोंका मैं प्रत्याख्यान करता हूँ॥ २१ ॥ પછી તેણે ક્ષેત્ર–વાતુનું પરિમાણ કર્યું કે એક હળથી સો વીઘા (દસ હાથ વાસના દડથી ચરસ વીસ વાસ માપવાળી ભૂમીને વધુ કહે છે ) ભૂમિને હિસાબે પાચસે હળની અથત પાચ હજાર વીઘા જમીન સિવાય બીજી બધી ભૂમિનું પ્રત્યાખ્યાન કરૂ છુ (૧૯) પછી તેણે શકટનું ગાડા વગેરેનું) પરિમાણ કર્યું કે- યાત્રા સબ ધી અને પાચસે ગ્રહોપકરણાદિ (માવ-સામગ્રી) વહેવા (લાવવા લઈ જવા)ના શકટે સિવાય બીજા બધા શકટેનું પ્રત્યાખ્યાન કરૂ છુ (૨૦) ત્યારપછી તેણે વાહનનું પરિમાણ કર્યું કેચર યાત્રાના વાહન અને ચાર માલ લઈ જવાના વાહન સિવાય બીજા બધા વાહનનુ હુ પ્રત્યાખ્યાન કરૂ છુ (૨૧)