________________
raraर्मसञ्जीवनी टीका अ १ ० ४२ (६) आनन्दोपभोगपरिभोग० २५७
टोका - 'गन्धे' -ति कषायेण रक्ता गाटीकापायी, गन्धमधाना गन्धयुक्ता शाटी पायी तस्या, साई शरीर मोजितु सुवासितायाः कपायरागरक्ताया आर्द्रनयनिकाया इत्यर्थ, अन्यत्र = अन्यत्, न ' व्यवहरिष्यामी 'ति शेषः, फलितमाह अवशेषमित्यादि, एवमग्रेऽपि । 'आर्द्रयष्टी' -ति-आर्द्रा हरितो यो यष्टिमधुरेतनाम्ना प्रसिद्धो वनस्पतिविशेषस्तस्मात् । ' क्षीरे' ति-क्षीरच तदामस्क- गमलकम् - अनम्ल धानीफल तस्मादेकम्मादन्यत्फलान्तर न व्यवहरिष्यामि । 'सुरभे' रिति- सुरभे. रमणीयात् गन्धाट्टकात् = गन्धयुक्तोऽट्टो = गोधूमादिवृण स . एवं गन्धाहरस्तस्मात् । 'उष्ट्रिके' ति उप्ट इव प्रतिकृतिरुष्टिश- वृहदाकार तैलादिमृद्भाण्ड, तत्पूरण प्रयोजन येषा ते घटा अप्युपचारादृष्ट्रि कास्ततोष्ट्रिका१- 'तेन रक्त रागात्' इत्यण, टिड्डेति ङीप् ।
[
२ - 'इवे प्रतिकृतौ ' इति क्न, स्त्रीत्व तु लोकात् प्राकृतगर्तेर्वैचित्र्याद्वा । तयाणतरच ण उवभोगे० ' -त्यादि ॥ २२-४२ ॥ टीकार्थ - इसके अनन्तर आनन्द गाथापातने उपभोग परिभोग विधिका प्रत्याख्यान करते हुए आर्द्रनयनिका (शरीर पोंछने के कपडे अगौछे ) का प्रत्याख्यान किया कि - भीगे हुए शरीर को पोंछने के लिए एक सुगन्धित और कापाय आर्द्रनयनिका (अगौछे ) के सिवाय अन्य सबका प्रत्याख्यान करता हूँ || २२ || इसके बाद दातौनका परिमाण किया कि - हरी यष्ठियधु (जेठीमध मुलैठी ) के अतिरिक्त और मय दातौनोका प्रत्याख्यान करता हूँ || २३ || इसके बाद फलविधिका परिमाण किया कि एक क्षीर आमलक (मीठे आमले ) के सिवाय अन्यफलोका परित्याग करता हूँ ॥२४॥ इसके बाद अभ्यञ्जनविधिका परिमाण किया कि शतपाक- सहस्त्रपाक तैलाके सिवाय और सब अभ्यञ्जनका प्रत्याख्यान करता हूँ ॥ २५ ॥
टीकार्थ- " तयाणतर च ण उपभोगे - त्यादि " ત્યારપછી આનંદ ગાયાપતિએ ઉપગ પરિગ વિધિનુ પ્રત્યાખ્યાન કરતા આર્દ્ર નનિકા ( शरीर सूछवा । અ ગૂ ) નુ પ્રત્યાખ્યાન કર્યું કે ભીંજાયલા શરીરને લૂછવ માટે એક સુગંધિત અને કાષાય આર્દ્ર નનિકા સિવાય બીજા ખધનુ પ્રત્યાખ્યાન કરૂ છુ (૨૨) પછી દાતણનુ પરિમાણુ કર્યું કે–લીલી ચષ્ટિમ (જેઠીમધની સાઠી) સિવાય બીજા બધા દાતણનુ પ્રત્યાખ્યાન કરૂ છુ (૨૩) પછી ફળવિધિનું પરિમાણ કર્યું કે એક મીઠા આખા સિવાય ખીજા અેને પરિત્યાગ કરૂ છુ (૨૪) પછી અલ્તજન વિધિનું પરિમાણુ કર્યું કે શ્રુતપાર્ક તથા સસ્ર પાક તેલેા સિવાય ખીજા બધા અભ્યજનુ પ્રાખ્યાન કરૂ છુ (૨૫) પછી ઉજ્જૈન વિધિનું પરિમાણુ કર્યું કે-રમણીય ઘઉં આદિના એક આટા સિવાય ખીજા
-M