________________
२४४
उपासकदशाङ्ग
छम्मासे वारसद्दे वा फसाए गत्तमेव य । सायगो दुव्लीकृज्जा, तप्पच्छा य समारिओ ॥ २ ॥
एतच्छाया च-
"" सम्पाद्य द्वादशतानि एन मोक्तिरीत्या | निष्क्रमणीय, कार्यस्तदशकौ च सस्तारः ॥ १ ॥
पण्मासान् द्वादशाब्दाना कपायान् गानमेव च । भावको दुर्बलीकुर्यात्, तत्पथाच समाहितः ॥ ॥ इत्थमुक्तानि द्वादश व्रतानि यथाविधि सम्पाद्य श्रावण निष्क्रमितव्य तद शक्ती मरणासत्ति वेलाया सम्तारश्रमणत्वमपितव्य तदाह
'अपश्चिमे' - त्यादि, न विद्यते पश्चिमः (कालो) यस्याः साऽपश्चिमा, मरणमन्त =अनधिर्यस्यस मरणान्त' (काल) तत्र भना मारणान्तिकी, सलिरयते क्रशीक्रियते शरीर रुपायादिकमनयेति सलेखना, अपथिमा चासो मारणान्ति की च सलेखनेत्यपश्चिममारणान्तिकस लेग्वना=तपोविशेषस्वरूपा तस्या जोप ना=सेवा - अपश्चिममारणान्तिकसलेखनाजोपणा तस्या आराधना- निरवच्छिन्न तया सम्पादनमपश्चिममारणान्तिकस लेखनाजोपणाऽऽराधना कर्त्तव्येति शेष. 1 अमाशय - श्रावको हि प्रथमत, स्वशरीर रुपायाच जघन्यतया पण्मासानुत्कृष्टतया च द्वादश वर्षाणि सलेखनाद्वारा दुर्बलीकुर्नीत, तदनु पोपधशालायामुद्याने गृहे वा
इस प्रकार पूर्वोक्त बारह व्रतों को विधिपूर्वक धारण करके श्रावकको दीक्षित हो जाना चाहिए । यदि इतनी सामर्थ्य न हो तो मृत्यु कालमें 'सस्तार श्रमणत्व ' का अवलम्बन करना चाहिए। उसी को बताते हैसलेखना-विधि
"
जिसका कोई नियत समय नही हो, जो नृत्यकालमे की जाती हो ऐसी सलेखनाको 'अपश्चिममारणान्तिकी सलेखना' कहते हैं । उसके सेवन करनेको जोषणा कहते हैं । तात्पर्य यह है कि पहले पहल श्रावक अपने aerat और aपायोंको जघन्य छह मास और उत्कृष्ट बारह वर्ष
એ પ્રમાણે પૂર્ણાંકત આર તેને વિધિપૂર્વક ધારણ કરીને શ્રાવકે દીક્ષિત થઈ જવુ જોઈએ જે એગ્લુ સામર્થ્ય ન હોય તે મૃત્યુકાળે સસ્તા-શ્રવણત્વ'નુ અવલબન કવુ જોઇએ એ હવે દર્શાવીએ છી,
--
સલેખના વિધિ
જેને કાઈ નિયત સમય ન હોય, જે મૃત્યુકાળે કરવામા આવતી હાય એવી સ લેખન ને અપશ્ચિમ-મરણાન્તિકી સલેખના' કહે છે એનું સેવન કરવું તુ એષણા કહેવાય છે તાપ એ છે કે-સૌથી પહેલા શ્રાવક પાતાના શરીરને અને કપાયાને જન્ય છે માસ અને ઉત્કૃષ્ટ ખાર વર્ષ દુČળ કરે, પછી