________________
अगारधर्मसञ्जीवनी टीका धर्म • सलेखनाव्रतवर्णनम्
०
गच्चा पोसह मालाए, उज्जाणे चा गिहेवि वा । पमलिऊण विहिणा, भूमिं सप्पडिलेहण ॥ ३ ॥ भाहमणामीणो तओ पुव्युत्तरामुहो । बधिऊण मुहे मडो, सदोर मुह्वत्थिग ॥ ४ ॥ नमिकण जिण सिद्ध, धम्मायरियमेव य । करणेहि च जोएहिं ताहिं चत्तारि सव्वा ॥ ५ ॥ आहारे पडियाइखे, पावट्ठारहग तहा । समाहिपुच्चग सेस, काल च ववए सुही ॥ ६ ॥ उवसग्गे उ सधारो, सागरो पसमावही | अप्पसते उ एम्सि, धरिज्जो जीवणावही ॥ ७ ॥ इति ।
गत्वा पोपधाया मुद्याने वा गृहेऽपि वा । प्रमृज्य विना भ्रमिं समतिलेखनम् ॥ ३ ॥ दर्भाद्यासनामीनस्ततः पूर्वोत्तरामुख ।
यद् वा मुखे श्राद्ध, सदोरा मुग्वस्त्रिम् ॥ ४ ॥ नवा जिन सिद्ध, धर्माचार्यमेव च । करणैश्च योगैस्त्रिभिश्चतुर, सर्वथा ॥ ५ ॥
२४५
जाहारान् मत्याचसीन, पापाष्टादशक तथा । समाधिपूर्वक शेष, गल च क्षपयेत् सुधीः ॥ ६ ॥ उपसगे तु सस्तार', साकार. प्रशमावधिः अशान्तेत्येतस्मिन् वरणीयो जीवितावधि ॥ ७॥ " इति ।
यत्र काप्येकान्ते स्थळे गत्या तत्स्थान सविधि प्रतिलेख्य प्रमार्ण्य च दर्भासनादिषु पूर्वाभिमुख उत्तराभिमुखो ना मुखद्धसदोरम्मुखवत्रिक. पद्मासनादिनोपविश्य भगवन्त सिद्धमन्त धर्माचार्य च सविधि नमस्कृत्य निभि करणैस्त्रिभिर्योगेश्व दुर्बल करे, इसके पश्चात् पोषधशाला, उद्यान, गृह या अन्य किसी एकान्त स्थान में जाकर, उस स्थानको विधिपूर्वक पडिलेह कर तथा पूज वर, कुश आदिके आसन पर पूर्वदिशा या उत्तर दिशा की ओर मुँह करके, डारा सहित मुखवस्त्रिका मुँह पर बाध कर, पद्मासन आदिसे પાષધશાળા, ઉદ્યાન ગ્રહ, યા અન્ય ડેઈ એકાન્ત સ્થળે જઇને એ સ્થાનને વિધિ પૂર્ણાંક પડિલેહણ કરે તથા પૂજે, કુશ આદિના આસન પર પૂર્વ દિશા યા ઉત્તર દિશાની તરફ઼ ન્હા કરી દોનાહિત મુખમિકા મ્હા પર ખાધીને પદ્માસન આદિ
L