________________
अगारधर्मसञ्जीवनी टीका अ० १ सूत्र १३ - १६ आनन्दाणुव्रत ० २४९
मूलम् - तए णं से आणदे गाहावई समणस्स भगवओ महावीरस्सा अतिए तप्पढमयाए थूलगं पाणाइवाय पञ्चक्खाड, जावजीवाए दुविह तिविहेण न करेमि न कारवेमि मणसा वयसा कायसा ॥ १३ ॥ तयानंतर च णं थूलग मुसावाय पञ्चाक्खाइ, जावज्जीवाए दुहितविण न करेमि न कारवेमि मणसा वयसा कायसा ॥ १४ ॥ तयाणतर च णं थूलग अदिण्णादाणं पञ्चकखाड, जावजीवाए दुविह तिविहेणं न करेमि न कारवेमि मणसा वयसा
इच्छितमिति पाठे तु–इच्छासजाताऽस्येति व्युत्पत्तिरर्थस्तु प्रागुक्त एव । इष्ट प्रती टम् ईप्सितेप्सिततमोभयस्त्ररूपम् | प्रतिपत्स्ये = स्वीकरिष्यामि । इत्थमानन्दगाथापतेरभ्यर्थना श्रुत्वा भगवानाह - यथेति सुखमनतिक्रम्य यथामुख यथेच्छसि तथेत्यये । प्रतिबन्ध= विलम्बम् । शिष्टा स्पष्टा ॥ १२ ॥
१ - " तदस्य सञ्जात तारकादिभ्य इतच् " इतीतच् ।
इष्ट है । हे भदन्त ' यह इष्ट अति इष्ट है। यह आपके कथनानुसार ही है। आप देवानुप्रिय के समीप बहुतसे राजा, ईश्वर, तलवार, मानिक, कौटुबिक, श्रेष्ठी, सेनापति, सार्थवाह आदि मुडित हो कर गृहस्थ साधु बने है, किन्तु मुझमे ऐसी शक्ति नही है कि मैं मुडित हो कर साधु दीक्षा धारण क्रूँ। मैं आप देवानुमियके समीप पाँच अणुव्रत और सात शिक्षावत इस प्रकार यारह तरह के गृहस्थ धर्मको स्वीकार करूँगा" इस प्रकार आनन्दकी प्रार्थना सुन कर भगवान् बोले - " हे देवानुप्रिय ? तुम्हें जिससे सुख प्राप्त हो, ऐसा ही करो, विलम्म न करो " ॥ १२ ॥
એ થ્રુ છે અને सत्यत श्रेष्ट हे હે ભદ્દન' એ ઇષ્ટ-અતિ-ઇષ્ટ છે એ આપના કથાનાનુસાર જ છે. આપ દેવાનુપ્રિયની સમીપે ઘા રાજાએ ઈશ્વર, તલવર, માડબિક, કૌટુબિક શ્રેષ્ઠી મેનાપતિ, સાવાહ આદિ મુ ડિત થઈને ગૃહસ્થમાથી સાધુ અન્યા છે, પર તુ મારામા એવી શકિત નથી કે જેથી હુ ક્રુ તિ થઇ સાધુ–દીક્ષા ધારણ કર્ હું આપ દેવાનુપ્રિયની સમીપે પાચ અણુવ્રત અને સાત શિક્ષાવ્રત એ પ્રમાણે બાર પ્રકારના ગૃહસ્થ ધર્મના સ્વીકાર કરીશ” એ પ્રમાણે આનદની પ્રાર્થના સાભળી ભગવાન્ ખેલ્યા • હે દેવાપ્રિય' તમને જેથી सुभ प्राप्त थाय, तेमन उरो, विषण न ४ ' (१२)