________________
अगरधर्मसञ्जीवनी टीका सु. ११ धर्म० पौषधोपवासवतवर्णनम् (११- पौषधोपचासव्रतम् )
पुट्टी पोसो त जो, धाइ हवह पोसहो एसो । सो एच वा तहि जो, याओ पोसहोववासो सो ॥१॥ पव्वक्खा चउरो जे ते, अहमी-पमुहा तिही । विग्गहे एत्थ बीए उ, गेज्झा पोसहमहओः ||२||
एतच्छाया च
"पुष्टिः पोपस्त यो दधाति पोषध एपः ।
स एव वा तत्र च त्यागस्तुः पोपधोपवासः सः ॥१॥ पख्याश्चत्वारो ये तेष्टृमीमुखास्तिथयः । विग्रहेऽत्र द्वितीये तु ग्राह्याः पोपधशब्दत ॥२॥
२३९
तत्र तादृशस्याऽऽकारस्यासम्भवात् । दिग्नतसक्षेपणे प्रेत्यप्रयोगादयो, व्रतान्तराणा माणातिपातादीना सक्षेपणे च बधबन्धादय एव भवन्त्यती चारा इति दिग्बतसक्षेप - करणमेव साक्षादुक्त देशावकाशिक नेतरदित्यवेयम् ।
गत देशात्र काशिकम् । अथैकादश व्रतमाह - 'पोपघे'- ति पोषण पोष पुष्टिरित्यर्थस्त धत्ते= गृह्णातीति पोषध, सचासावुपवासश्चेति यद्वोक्तयैव व्युत्पच्या पोपधमष्टम्यादिरूपाणि पर्वदिनानि, तत्र आधारादित्यागरूप गुणमुपेत्य वासः= रक्षा नहीं हो सकती, क्योंकि यहाँ ऐसे आगारका अभाव है । दिग्व्रतको सकुचित करने पर प्रेप्यप्रयोग आदि, तथा प्राणातिपातविरमण आदिको सोचनेसे बध यन्ध आदि अतिचार ही होते हैं । इस प्रकार दिग्व्रतका सक्षेप करना ही साक्षात् देशावकाशिक व्रत है, भिन्न नहीं । ( ११ ग्यारह व्रतका वर्णन. )
(३) पोषधोपचास व्रत जो पोषणको धारण करे - अर्थात् पोषण करे उसे प्रोषध कहते है, और पोपध X उपवासको पोषधोपवास कहते માણુસ દ્વારા બહારના કામ કરાવવાથી વ્રતની રક્ષા સારી રીતે થતી નથી કારણ કે ત્યા એવા આઞાનના અભાવ છે દિવ્રતને મકુચિત કરીને પ્રેપ્સ–પ્રયાગ આદિ, તથા પ્રાણાતિપવિરમણુ આદિને સકુચિત કરીને વધઅન્ય આદિ અતિચાર જ થાય છે. એ પ્રમાણે દિગ્દતના સક્ષેપ કરવા એ સાક્ષાત્ દેશાવકાશિક વ્રત છે, તેથી ભિન્ન નથી (११) अभीभारभु प्रत
(૩) વૈષયપવાસ વ્રત જે પાપણને ધારણ કરે, અર્થાત પાષણ કરે તેને પાષધ વ્રત કહે છે, અને પોષધ–ઉપવાસને પાયેાપવાસ કહે છે અથવા એ