________________
अगारधर्मसजीपनी टीका सू० ११ धर्म. पोपधोपवीसनतवर्णनम् २४१
आयविलाहकरणमाहारो देमओ मओ । अहोरत्तट्ठमाहारपरिचाओ य सव्वओ ॥ ५ ॥ एवमुबट्टणाईण, चाओ कस्सवि देसओ । णेओ सरीरसधारो, सव्वेसिं सवओ तहा ॥६॥ रत्तीए दियसे वावि, कुमीलस्स विवज्जण । देसओ सधओ बभ' चेर सम्वत्थ वज्जण ॥७॥
आचामाम्लादिकरणमाहारो देशतो मतः । अहोरानार्थमाहापरित्यागश्च सर्वतः ॥ ५ ॥ एवमुद्वर्तनादीना त्याग स्यापि देशतः । ज्ञेयः शरीरसत्कार सर्वपा सर्वतस्तथा ॥६॥ रात्रौ दिवसे वाऽपि, कुशीलस्य विवर्जनम् ।
देशतः सर्वतो ब्रह्मचर्य सर्वत्र पर्जनम् ॥ ७ ॥ धस्याप्याहारस्याहोरागार्थ सर्वथा परित्यागम्तु सर्वत (१), उद्वर्तनाभ्यास्नानानुलेपगन्यताम्बूलादीना पदार्थानामन्यतमस्य परित्यागो देशतः शरीरसत्कारत्यान , सर्वे पा चैपामहोरात्रार्थ सर्वथा परित्यागश्च सर्वत. (२), एव केवल रात्रि दिवा वा यावत्तुशीलपरित्यागो देशतो ब्रह्मचर्यम् । अहोरात्र सर्वथा परित्यागस्तु
१ राब्वत्थ-अहोरात्रमित्यर्थः । आदि करना देश आहार त्याग पोषधोपवास है, और एक दिन रातके लिए चारो प्रकारके आहारका सर्वथा त्याग करना सर्व-आहार-त्याग पोषधोपवास है। (२) उद्वतन, अभ्यगन, स्नान, अनुलेपन, गन्ध,नाम्बूल आदि पदार्थों में से किसी एकका या अधिकका त्याग करना देशत. शरीरसत्कारत्यागपोषधोपवास है, और अहोरात्रके लिए इन सबका सर्वथा त्याग करना सर्वत-शरीरसत्कारत्यागपोपधोपवास है। (३) इसी प्रकार केवल रात्रिमें या केवल दिनमे कुशीलका त्याग करना કરવુ એ દેશ-આહાર-ત્યાગ–પિધેપવાસ છે, અને એક દિવસ-રાતને માટે ચાર પ્રકારના આહારને સર્વથા ત્યાગ કરે એ સર્વ–આહાર–ત્યાગ-પષધપવાસ છે (૨) ઉદ્વર્તન, અશ્વ ગન, સ્નાન, અનુપન ગન્ધ, તાબૂલ, આદિ પદાર્થોમાંથી એકને યા અધિકને ત્યાગ કરે એ દેશત શરીર–સત્કાર–ત્યાગ–પષધપવાસ છે, અને અહેરાત્રને માટે એ બધાને સર્વથા ત્યાગ કર એ સર્વત –શરીર–મત્કાર ત્યાગ પષધેપવાસ છે (૩) એ પ્રમાણે કેવળ રાત્રિમા ય કેવળ દિવસના કુશીલને ત્યાગ