________________
अगारधर्मसज्जीवनी टीका अ० १ सू० ११ धर्म० सप्तभही
'स्यादवक्तत्य मेवे ' - ति विधि निषेधौ च माल्प्य पञ्चमः (५) । 'स्यान्नास्त्येवे'ति केवल निषेध ' स्यादद्वक्तत्यमेवे - ति यौगपद्येन विधिनिषेधौ च प्रकल्प्य पठः (६)। 'स्यादस्त्येवे' - ति केवल विधि 'स्यान्नास्त्येवे' - ति केवल निषेध 'स्यादवक्तव्यमेवे'- ति यौगपद्येन विधिनिषेधौ च प्रकल्प्य सप्तमः (७) | [ भङ्गाना स्पष्टीकरणम् ]
तत्र - स्यात् कथञ्चित् परकीयद्रव्य क्षेत्र काल-भावानपेक्षतया केवल स्वकीय(५) 'स्यादस्त्यवक्तव्यमेव सर्वम्, अर्थात् प्रत्येक पदार्थ अस्तित्व वान् होता हुआ अवक्तव्य है । यह भग, पहले और चौथे भगके सम्मेलन से बना है, इसमे केवल विधि और युगपद् विधि - निषेध की विवक्षा है |
ܐ
१८९
(६) 'स्यान्नास्त्य वक्तव्यमेव सर्वम्' अर्थात् प्रत्येक पदार्थ नास्तित्ववान् होता हुआ अवक्तव्य है । यह भग, दूसरे और चौथे भगके मिश्रण से बना है । इसमें केवल निषेध और युगपद् विधि-निषेध की विवक्षा है ।
(७) 'स्यादस्ति नास्ति - अवक्तव्यमेव सर्वम्' - प्रत्येक पदार्थ अस्तित्ववान् तथा नास्तित्ववान् होता हुआ अवक्तव्य है । यह भग तीसरे और चौथे भागको मिलानेसे बना है । इसमे क्रमशः विधि - निषेध और युगपद् विधि - निषेधको विवक्षा है ।
( सातो भगो का स्पष्टीकरण )
(१) जय हम कहते हैं- 'घडा है' तो घटविषयक द्रव्यादिचतुष्टय (५) स्यादस्त्यवक्तव्यमेव सर्वम् अर्थात् प्रत्ये पहार्थ अस्तित्ववान् होवा સાથે વકતવ્ય છે આ ભાગ પહેલા અને ચેાથા ભાગાના સમેલનથી બન્યો છે, એમા કેવળ વિધિ અને યુગપત્ વિધિ નિષેધની વિવક્ષા છે
(९) स्यान्नास्त्यवक्तव्यमेव सर्वम् - - अर्थात् प्रत्ये पहार्थ नास्तित्ववान् होवा સાથે અવક્તવ્ય છે. આ ભાગે ખીજા અને ચોથા ભાગાના મિશ્રણથી બન્યા છે એમા કેવળ નિષેધ અને યુગપદું વિધિ-નિષેધની વિવાક્ષા છે
(७) स्यादस्ति नास्ति - अवक्तव्यमेव सर्वम्-अर्थात् प्रत्येक चहार्थ अस्तित्ववान् તથા નાસ્તિત્વવાન હાવા સાથે અવકતવ્ય છે આ ભાગે ત્રીજા અને ચાથા ભાગાના મિશ્રણથી બન્યા છે એમા ક્રમશ વિધિનિષેધ અને યુગપદ્ વિધિ-નિષેધની વિવાા છે
[ साते भागानु स्पष्टी४२ए ]
f
(૧) જ્યારે આપણે કહીએ છીએ કે ઘડે છે.”, ત્યારે ઘવિષયક