________________
अगारधर्मसञ्जीवनी टीका मू० ११ धर्म० उपभोगपरि०
२२७
-
-
-
शिक्षात्रतानि (४) इह सवुत्ता सिक्खा, परमपयप्पत्तिसाहिया किरिया । तब्बलाई चयाइ, जाइ सिक्खाया एयाइँ ॥ १ ॥ सामाड च टेसावगामिय पोसहोवधासो य । अहहीण सविभागो, इञ्चेव ताणि चत्तारि ॥२॥ एतच्छाया च--- "इह समुक्ता शिक्षा, परमपदमाप्तिसाधिका क्रिया । तद्वहुलानि व्रतानि, यानि शिक्षाव्रतान्येतानि ॥ १ ॥ सामायिक च देशावकाशिक पोपपोपवासश्च । अतिथीना सविभागः, इत्येव तानि चत्वारि ॥ २ ॥ अथ शिक्षात्रतान्याह-~
'चत्वारि शिक्षे-'ति--शिक्षण शिक्षा परमपदमाप्तिसाधनीभूता क्रिया तस्यै, यवा तत्मभानानि प्रतानि-शिक्षानतानि पुन जुनरासेवनार्हाणीत्यर्थः। एतानि चत्वारि यथा-सामायिक, देशावकाशिक, पोषधोपवासोऽतिथिसविभागश्चेति । तत्रपरित्याग करके (व्यापारकी) मर्यादा कर लेना कर्मसे उपभोग परिभोग परिमाण व्रत है।
शिक्षाबत (४) परम पदको प्राप्त करनेकी कारणभूत क्रियाको शिक्षा कहते है। शिक्षाके लिए व्रत या शिक्षा प्रधान व्रत शिक्षावत कहलाते है, अर्थात् शिक्षाबत वे है जिन्हे बारम्बार सेवन करना पड़ता है। शिक्षाव्रत चार हैं-(१) सामायिक, (२) देशावकाशिक, (३) पोपधोपवास और (४) अतिथिसविभाग। પ્રાપ્તિને માટે અત્યંત સાવદ્ય વ્યાપારને પરિત્યાગ કરીને (વ્યાપારની મર્યાદા કરી લેવી એ કર્મથી–ઉપગ-
પગપરિમાણ વ્રત છે
शिक्षारत (४) પરમ પદને પ્રાપ્ત કરવાની કારણભૂત ક્રિયાને શિક્ષા કહે છે શિક્ષાને માટે વ્રત યા શિક્ષાપ્રધાન વ્રત એ શિક્ષાવ્રત કહેવાય છે. અર્થાત્ શિક્ષાવ્રત એ છે – જેને વાર વાર સેવન કરવું પડે છે શિક્ષાવ્રત ચાર છે (૧) સામાયિક, (૨) દેશવકાશિક, (૩) પિપવાસ, અને (૪) અતિથિસ વિભાગ